________________
।।ॐ नमः सर्वज्ञाय ।।
।। नमः श्रीपञ्चपरमेष्ठिभ्यः ।।
।। अनन्तलब्धिनिधानश्रीगौतमस्वामिने नमः ।। ।। परमोपास्य-श्री-नेमि-विज्ञान-कस्तूर-चन्द्रोदय-अशोकचन्द्रसूरिभ्यो नमः ।।
श्रीचक्रेश्वरसूरिशिष्यतिलकाचार्यविरचितटीकायुतम्
॥ श्रीदशवैकालिकसूत्रम् ॥
अर्हन्तः प्रथयन्तु मङ्गलममी, शृङ्गारयन्तः सदा,
पादाम्भोजरजःकणैः क्षितिवधूं, काश्मीरलेशैरिव । तत्त्वार्थकविदां सुवर्णरचनामाकर्ण्य येषां मुखात्, तत्तद्भावनया रसेन लभते, कल्याणकोटि जनः ।।१।।
शार्दूलविक्रीडितम् देवः केवलसम्पदे भवतु वः, श्रीनाभिराजाङ्गभू
___ जित्वा योऽत्र जगत्त्रयीविजयिन, श्रीकामराजेश्वरम् । आदत्तातपवारणत्रयमिदं केनाप्यवार्यं ततस्तन्मूर्तेरपि मूर्ध्नि सर्वविदितं निर्मीयतेऽद्यापि तत् ।।२।।
___ शार्दूलविक्रीडितम् यजन्मस्नात्रकाले विमलजलभरेष्वासमन्तात् पतत्सु, स्वर्णाद्रियोजनास्योज्ज्वलकलशमुखान्निर्गतेष्वन्तरस्थः । भैजे भौजिष्णुधीऽभ्रकगृहकलँसद्दीपवद्दीप्यमानः,
स स्वामी वीरनामा किशलयतुतमामङ्गिनां मङ्गलानि ।।३।। स्रग्धरा १. जिनाः ६ टि० ।। २. ते किं कुर्वन्तः ६ टि० ।। ३. कैरिव केशरैरिव ६.८. टि० ।। ४. भवताम्-अर्हताम् ६ टि० ।। ५. कन्दर्पम् ६ टि० ।। ६. जिनमूर्तिरपि २ टि०, तत् मूर्तेः मूर्ध्नि छत्रमद्यापि निर्मीयते ८ टि० ।। ७. छत्रत्रयम् ६. टि० ।। * अमलजलपटले० ५-११।। ८. योजनप्रमाणनालचवाला, २५ योजनऊंचा, १२ योजनविस्तारवाला, १.६०.००,००० सङ्ख्यकउज्ज्वलकलश १० टि० ।। ९. शुशुभे ६ टि०, अशोभायत ८ टि० ।। १०. शोभमान ६ टि० ।। * शुभ्रा० ११ ।। ११. दभ्र = पतलो मोडलरो [अबरखनु ] घर तिनके विषे गत ८ टि०, मुद्रित १० टि० ।। 0 0गतो दी०२.५-११।। . ०प० ११ ।। १२. पल्लवयतुतमाम् ६ टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org