________________
४८३
श्रीदशवैकालिकसूत्रम् तपस्विनां त्वादृशाना-मिदमेव तपोवनम् । श्राविकामद्विधैवेति, युक्तासौ वेधसः कृतिः ।।१३९।। पादोऽवधार्यतां तत्रे-त्युक्तेऽनुज्ञाप्य तां मुनिः । सम्भावयन् रिपुं तत्र, कृतशास्रपरिश्रमः ।।१४०।। चित्रशालाङ्कफलके, तं विजेतुममर्षणः । ध्यानासिं निःप्रतीकारं, स्फारयन् स्फुरिताधरः ।।१४१।। पूर्वजानां च तद्वैरं, गुरुभिः कथितं स्मरन् । प्रविवेश दृढावेशः, कामं कामभटं प्रति ।।१४२।।
कोशा प्रष्टुं मुनिं चेटी, प्रेषयद् भोजनक्षणे । सञ्चार्यतां रसवती, विहरिष्यथ वा प्रभो ! ।।१४३।। सोऽवदद् विहरिष्यामि, तर्हि पादोऽवधार्यताम् । विहर्तुं मुनिरायासीत्, पश्यन् पदात् पदस्थितिम् ।।१४४।। ससम्भ्रमं स्वयं कोशा, यथा पूर्वमभोजयत् । तथा सर्वरसाहारान्, सप्रेम प्रत्यलाभयत् ।।१४५।। क्षीणस्य स्वसहायस्य, तद्वक्षसि मनोभुवः । रसायनं किलेदृक्षा-हारदानच्छलाद् ददौ ।।१४६।। भस्त्रिकावस्त्रवत् सर्प-बिलवद् व्रणपिण्डवत् । अविदत् स्वादमाहारं, सारं षड्भी रसैरपि ।।१४७ ।। अगृध्रुः सर्वमादाय, भुक्तोऽसौ विधिपूर्वकम् । भुक्तोत्तरविधिं कृत्वा, स्वाध्यायध्यानवानभूत् ।।१४८।। 'ऊचे कोशा सखीमेवं, सुकुमारः प्रियो मम । सुखी सदा व्रतार्हास्तु, कर्कशा एव देहिनः ।।१४९।।
यतः
कोमलं कदलीपत्रं, करपत्रं सहेत किम् ? । बालं मृणालं किं सौध-स्तम्भसंरम्भमुद्हेत् ? ।।१५० ।। किं दीपेऽञ्जनपाताय, विशदकुमुदं भवेत् ? । युक्ता मुक्ताकणाः स्त्रीणां, किं स्युः खण्डनपेषणे ? ।।१५१।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org