________________
श्रीदशवैकालिकसूत्रम्
तथाभूतम् - जंलक्लिन्नम् । नैनं सङ्घट्टयेत् मुनिः ।।
I
अथ तेजस्कायविधिमाह
इंगालं अगणि अ,ि अलायं वा सजोइयं । न उंजिज्जा न घट्टिज्जा, नो णं निव्वावर मुणी ||८|
अस्यार्थः प्राग्वत् ।।
अथ वायुकायविधिमाह—
तालविंटेण पत्तेण, साहाविहूयणेण वा ।
न वीज अप्पणो कायं, बाहिरं वावि पुग्गलं ।। ९ ।।
अस्याप्यर्थः प्राग्वत् ।।
वनस्पतिकायविधिमाह
तणरुक्खं न छिंदिज्जा, फलं मूलं च कस्सई ।
आमगं विविहं बीयं, मणसा वि न पत्थए । । १० ।।
स्पष्टः ।। तथा
गहणेसु न चिट्ठिज्जा, बीएसु हरीएसु वा । उदगंमि तहा नियं, उत्तिंगपणगेसु वा ।। ११ । ।
गहनेषु-वननिकुञ्जेषु । न तिष्ठेत् । बीजेषु - गृहाङ्गणप्रसारितेषु । शाल्यादिषु । उदके तथा नित्यम् -“जत्थ जलं तत्थ वणं” इति वचनात् उभयविराधना । उत्तिङ्गपनकयोर्बा - उत्तिङ्गः- सिलिध्रातपत्राणि, पनकः - पञ्चवर्णाप्युल्लिः । सर्वत्र सङ्घट्टादिदोषः ।। त्रसविधिमाह
तसे पाणे न हिंसिज्जा, वाया अदुव कम्मुणा । उवरओ सव्वभूएस, पासिज्ज विविहं जगं ।। १२ ।।
त्रसान् प्राणान् न हिंस्याद् । वाचा अथवा । कर्मणा - कायेन । तदन्तर्गतत्वान्मनसापि । उपरतः - निवृत्तो हिंसातः । सर्वभूतेषु पश्येद् विविधं जगत्- कर्मपरतन्त्रनिर्वेदायेति ।
Jain Education International
४२५
For Personal & Private Use Only
www.jainelibrary.org