________________
३६६ . श्रीतिलकाचार्यविरचितटीकायुतम् .
सिया य समणढाए, गुब्बिणी कालमासिणी। उट्ठिया वा निसीइजा, निसीइजा, निसन्ना वा पुणुट्ठए ।॥४०॥
स्यात् कदाचित् श्रमणार्थं गुर्विणी कालमासिनी-गर्भाधानानवममासवती । उत्थिता-ऊर्ध्वस्था सती दानाय निषीदेत् । निषना वा सती उत्तिष्ठेत् ।
तत्र किम्तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥४१॥ .
गुर्विण्या संयतार्थ कृतोत्थानया कृतासनया वा दीयमानं संयतानामकल्पिकम् । तस्याः तद्गर्भस्य वा कष्टसम्भवात् । शेषं स्पष्टम् ।
तथाथणगं पंजोमाणी, दारगं वा कुमारियं । तं निक्खिवित्तु रोयंतं, आहरे पानभोयणं ॥४२॥
स्तनं पाययन्ती दारकं वा कुमारिकां वा तद्दारकादि निक्षिप्य रुदद् भूमौ आहरेत् पानभोजनम् । तत्र बालस्य स्तन्यपानान्तराय: । मार्जारादितश्चापायः ।।
अत:
तं भवे भत्तपाणं तुं, संजयाण अकप्पियं ।। दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥४३॥ स्पष्टः । किं बहुनेत्युपदेशसर्वस्वमाहजं भवे भत्तपाणं तु, कप्पाकप्पंमि संकियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥४४।। स्पष्टः । नवरम् । किमिदमुद्गमादिदोषयुक्तं न वेत्याशङ्गाकारि ।। किं च
* ०तम् ६-१०.१२ ।। • पि ६-१०.१२ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org