________________
३५०
श्रीतिलकाचार्यविरचितटीकायुतम् प्राग्वत् ।
से कीडं वा, पयंगं वा, कुंथु वा, पिवीलियं वा, हत्थंसि वा, पायंसि वा, बाहुंसि वा, ऊरुसि वा, उदरंसि वा, सीसंसि वा, वत्थंसि वा; रयहरणंसि वा, गुच्छंसि वा, पडिग्गहंसि वा, कंबलंसि वा, उडगंसि वा, दंडगंसि वा, पीढंसि वा, फलगंसि वा, सिजंसि वा, संथारगंसि वा, अन्नयरंसि वा तहप्पगारे उवगरणजाए, तओ संजयामेव पडिलेहिय, पडिलेहिय पमज्जिय पमज्जिय, एगंतमवणिजा, नो णं संघायमावजिजा ।। (सू० १५)
हस्तादिषु अन्यतरस्मिन् तथाप्रकारे साधुक्रियोपयोगिन्युपकरणजाते कीटादिरूपं त्रसं कथञ्चिदापतितम् । ततस्तस्मात् स्थानात् संयत एव-यतनावानेव। प्रत्युपेक्ष्य प्रत्युपेक्ष्य । प्रमृज्य प्रमृज्य एकान्ते-तदनुपघातकस्थाने । अपनयेत्-परित्यजेत् । नैनम्-कीटादिकम् सङ्घातम् विनाशं मिथो गात्रस्पर्शरूपं वा-तेषां पीडामापादयेत्जनयेदित्यर्थः । शेषं स्पष्टम् । नवरम् उण्डकम्-स्थण्डिलं, योगोत्सर्गाय मात्रकम् । शय्या-वसतिः ।।
उक्ता यतना । साम्प्रतमुपदेशमाह:अजयं चरमाणो य, पाणभूयाइं हिंसई । बंधई पावयं कम्मं, तं से होइ कडुयं फलं ॥१॥ अजयं चिट्ठमाणो य, पाणभूयाइं हिंसई । " बंधई पावयं कम्म, तं से होइ कडुयं फलं ॥२॥ अजयं आसमाणो य, पाणभूयाइं हिंसई । बंधई पावयं कम्म, तं से होइ कडुयं फलं ।।३।। अजयं सयमाणो य, पाणभूयाइं हिंसई । बंधई पावयं कम्म, तं से होइ कडुयं फलं ॥४॥ अजयं भुंजमाणो य, पाणभूयाइं हिंसई ।
बंधई पावयं कम्म, तं से होइ कडुयं फलं ।।५।। * ०थं ३ ।। . ०नुघा० १. ३, नघा० २, ०नुपात० ५ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org