SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् उक्तं द्वितीयं महाव्रतम्, तृतीयमाह - अहावरे तचे भंते महव्वए अदिन्नादाणाओ वेरमणं, सव्वं भंते अदिन्नादाणं पञ्चक्खामि, से गामे वा नगरे वा रने वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा, नेव सयं अदिन्नं गिह्निज्जा, नेवनेहिं अदिनं गिह्नाविज्जा, अदिनं गिरूंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणेणं, वायए, काएणं, न करेमि, न कारवेमि, करंतंपि अन्नं न समणुजाणामि, तस्स भंते पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । त भंते महव्वए उवट्टिओमि सव्वाओ अदिन्नादाणाओ वेरमणम् ||३|| (सू०५ ) ३४३ अर्थः प्राग्वत् । उक्तं तृतीयं महाव्रतम्, चतुर्थमाह अहावरे चउत्थे भंते महव्वए मेहुणाओ वेरमणं, सव्वं भंते मेहुणं पद्मक्खामि, से दिव्वं वा माणुसं वा तिरिक्खजोणियं वा नेव सयं मेहुणं सेवा, नेवनेहिं मेहुणं सेवाविजा, मेहुणं सेवंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणेणं, वायाए, काएणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । चउत्थे भंते महव्व उवट्टिओमि सव्वाओ मेहुणाओ वेरमणं ।।४।। (सू०६) Jain Education International अर्थः प्राग्वत् । उक्तं चतुर्थं महाव्रतम्, पञ्चममाह अहावरे पंचमे भंते महव्वए परिग्गहाओ वेरमणं, सव्वं भंते परिग्गहं पक्खामि, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा, नेव सयं परिग्गहं परिगिण्हिज्जा, नेवन्नेहिं परिग्गहं परिगिण्हाविज्जा, परिग्गहं परिगिण्हंते वि अन्ने न समणुजाणामि, जावज्जीवाए For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy