________________
३०८
श्रीतिलकाचार्यविरचितटीकायुतम्
कृष्णोऽभ्यधत्त धन्यास्ते, समुद्रविजयादयः । व्रतं ये जगृहुः पूर्वं, धिग् मां विषयलोलुपम् ।।३२४३।। स्वाम्याह विष्णवः कृष्ण !, प्रव्रजन्ति कदापि न । निदानबद्धाः सर्वेऽपि, नाडीबद्धा इव द्विपाः । । ३२४४।। ते चाधोगामिनः सर्वे, तेन त्वमपि यास्यसि ।
तृतीयोर्व्यामिति श्रुत्वा, कृष्णोऽजनि विषादभाक् ।। ३२४५ ।। युग्मम्
मा विषादीरित्यवादीत् पुनः श्रीनेमिरच्युतम् ।
अत्रैव भरते भावी, त्वमुद्वृत्तस्ततो जिनः ।। ३२४६ ।। ब्रह्मलोके बलो देवी-भूय भावी ततो नरः ।
भूयो भूत्वा सुरः पश्चाद्, भाव्यत्र भरते पुमान् ।। ३२४७ ।। गच्छत्युत्सर्पिणीकाले, तार्त्ती । तव तीर्थपतेस्तीर्थे, सिद्धिसौधमसौ गमी ।। ३२४८ ।। श्रुत्वेति सपुरीलोकः, केशवः स्वां पुरीमगात् । भगवान्नेमिनाथोऽपि, विजहारान्यतः प्रभुः ।।३२४९ ।। सविशेषं हरिः पौरान, धर्मे प्रावर्त्तयत् तदा । न चेद् विघ्नहरो धर्म-स्तथापि सुगतिप्रदः ।। ३२५० ।। शय्योत्यायं व्यपायं, विमलजलभरै-निर्मलीकृत्य कार्य, व्यूतानीवेन्दुकान्त्या, शुचितमसिचया - न्याशु संवीय सद्यः । आदायादाय यस्मिन्नुपकरणगणं, सर्वदा श्राद्धलोकः, पूजामष्टप्रकारां, विरचयति विभोः, प्लुष्टकर्माष्टकस्य ।। ३२५१।। स्रग्धरा अथ जिनपतिगेहे, याति सर्वर्द्धियुक्तो,
२
घन इव धननीरैरर्थिभूमिषु वर्षन् ।
अभिगमविधिपूर्वं प्रत्यहं शुद्धचेताः,
प्रविशति च तदन्तः, प्रोक्तनैषेधिकीकः ।। ३२५२ । । मालिनी
१. तत उद्वृत्य मर्त्यस्त्वं, भावी वैमानिकस्ततः । च्युत्वा भाव्यत्र भरते, गङ्गाद्वारपुरेशितुः । जितशत्रोः सुतोऽर्हस्त्वं, द्वादशो नामतो ममः ।। ८-११-५१-५२ इति त्रिषष्टिशलाकापुरुषचरित्रे पाँठः ।। २. पञ्चम्या त्वरायाम् ५.४.७७ इति शब्दानुशासने ।। ३. सिचयो वसनं चीराच्छादौ सिक् चेलवाससी ६६६ अभिधान० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org