SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २६४ श्रीतिलकाचार्यविरचितटीकायुतम् रटन्ती कटुवाचाटा, तटस्था चास्ति राक्षसी । स्थास्यस्यत्र कियत्काल-मरे ! दुर्ग इव स्थितः । । २७०० ।। दत्वा ते मूर्धनि पदं, पातयिष्याम्यहं रदान् । भक्ष्यामि जानुनी चेति, मम शक्तिं न वेत्सि किम् ? ।।२७०१।। अनाप्नुवन् करीन्द्रस्तं, क्रुद्धो न्यग्रोधवरुधम् । २ करेणाताडयत् कम्प-रुजेवाकम्पत ।।२७०२ ।। हस्तिहस्ताहतेस्तत्र, मधुच्छत्रात् समुत्थिताः । मक्षिकास्तं विलग्नास्ता-स्ताभिः पक्षीव सोऽभवत् ॥ २७०३।। मक्षिकादंशदुःखार्त-श्चलदङ्गतया तदा । सदर्पसर्पफूत्कारै-र्विष्वग्वंशस्वनैरिव ।। २७०४ ।। *३ कुरेंदन् मूषकाराव-तालतालेन ताण्डवम् । कूपरङ्गे ननर्त्तासौ, प्रौढनर्तकवत् पुमान् ।।२७०५ ।। युग्मम् धूनितान् मधुमण्डाच्च, गलिता मधुबिन्दवः । भाँले ततश्चिरान्नासा-वंशेनायान्ति तन्मुखे ।।२७०६ ।। सुधामपि मुधा मेने, मधुबिन्दून् लिहन् स तान् । सुखलेशकृतावेशो, न प्राक्क्लेशमजीगणत् ।।२७०७ ।। तदा विमानमारूढ-स्तत्रागात् कोऽपि खेचरः । पश्यत्यधः प्रिया तस्य, तं नरं प्रेक्ष्य कूपगम् ।।२७०८।। सा प्रियं प्राह हे नाथ !, पुमानुद्ध्रियतामयम् । इतो महत्तराद् दुःखात्, पङ्कादिव जरद्गवः ।। २७०९ ।। विमानमवतार्याथ, खेचरस्तं नरं जगौ । , पतितोऽसि महाभाग !, महादुःखे ततोऽधुना ।।२७१० ।। अधिरोह विमानेऽत्र, स्थाने त्वामीप्सिते नये । दुःखितं त्वां प्रियाख्यात-मुद्धर्तुमहमागमम् ।।२७११।। १. लता १० टि० ।। २. वटशाखा ।। कुरु० १.४.६- १० ।। ३. कुत्सितं त्रोटयन् ।। ५ चिराचिराद् भालगता, निपतन्ति स्म तन्मुखे २.६ १० ।। ० ० श्यन्त्य० २.६-९ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy