SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् पांतुं रूपामृतं राजी-मत्याः सद्म सदा ययौ । किञ्चित्सहासमाह स्म, भ्रातृजायेति नर्मणा । ।२६१८ ।। रहस्तां रथनेम्यूचे, शुभे ! त्वामुद्वहाम्यहम् । भवत्या भवतादेष, यौवनद्रुः फलेग्रहिः ।। २६१९।। सुखसर्वस्वकोशां त्वां मम भ्राता यदत्यजत् । , न त्वद्भोगसुखाभागी, सोऽभूत् किं ते गतं शुभे ! ।। २६२० ।। नाभूत् ते स वरः सर्वै-स्त्वदर्थे प्रार्थितोऽपि हि । अहं याचकवद् याच-न्नस्मि त्वां वृणु मां ततः ।। २६२१ । । पूर्वेषामुपचाराणां, हेतुं तस्य तदैव सा । स्वभावसरला मुग्घा, बुध्यते स्म महासती ।।२६२२ ।। ततः प्राबोधयत् तं सा, धर्माख्यानेन धर्मवित् । परं नाबोधि कामी स, कामावेशो हि दुस्त्यजः २६२३ ।। अन्येद्युस्तत्प्रबोधाय पीत्वा क्षीरं सशर्करम् । राजीमती समायाते, रथनेमौ महामतिः ।। २६२४।। मदनस्य फलं वान्ति-हेतोराघ्राय सत्वरम् । आनाय्य कनकस्थालं, तादृगेव ववाम सा ।। २६२५ । । रथनेमिमुवाचैवं, भोजसूः पीयतामिदम् । सोऽवदद् वान्तमापातुं, शुन एव हि युज्यते । । २६२६ ।। साभ्यधत्त त्वमप्येत-दपेयमिति वेत्सि ? | सोऽवग् दूरेऽस्म्यहमिदं, बालिशा अपि जानते ।।२६२७।। भोजसूर्व्याजहारैवं वेत्सि त्वं यद्यदस्ततः । श्रीनेमिस्वामिवान्तां मा-मुपभोक्तुं किमीहसे ? ।। २६२८ ।। श्रीमतो नेमिनाथस्य, भ्राता भूत्वापि सोदरः । चिकीर्षसि किमेवं त्वं, दुःकुलीनकुलोचितम् ।।२८२९।। कबीजसञ्जातो ऽप्यूर्ध्वमेवाङ्कुरो गमी । अधोमुखं पुनर्मूलं, वस्तूनां विषमा स्थितिः ।। २६३० ।। जानीते १० ।। Jain Education International For Personal & Private Use Only २५७ www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy