SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २२४ श्रीतिलकाचार्यविरचितटीकायुतम् वृतः कुमारकोटीभि-रनाधृष्टिपुरःसरः । बन्धुना बलदेवेन, द्विमूर्तिरिव केशवः ।।२२१४ ।। . कुशीलवानिवारातीं-स्तत्र नर्तयितुं तदा । दैत्यारिः सपरीवारो, रणरङ्गमुपागतः ।।२२१५ ।। युग्मम् द्वयोरप्यथ सेनान्योः, शस्त्राशस्त्रिरणोऽभवत् । दन्तादन्तियुगस्यान्ते, दिग्दन्तावलयोरिव ।।२२१६ ।। . . तत्राश्वीयखुरोत्खात-रेणुनाछादिते रवौ । अयं निजः परो वेति, विज्ञातः स्वामिनामतः ।।२२१७ ।। अश्ववारः सहाश्वेन, मेदिन्याँ च महौजसा । ' विद्धः कुन्तेन केनापि, मृतोऽप्यस्थात् तथैव सः ।।२२१८ ।। शत्रुभिर्नमितः स्वोऽपि, विज्ञाय परवत् तदा । आत्मनः सम्मुख इति, स्वः स्वेनैव न्यहन्यत ।।२२१९ ।। तरङ्गा इव रङ्गन्त-स्तुरङ्गाः केऽपि रेजिरे । ..... सङ्ग्रामसागरस्यान्त-मिथो निहतसादिनः ।।२२२० ।। अत्रान्तरे जरासन्ध-युवराट् यवनाभिधः । वसुदेवाङ्गजान् योद्ध-मक्रूरादीन् क्रुधाहत ।।२२२१ । । रामानुजोऽन्तरालेऽथ, सारणो रणकर्मठः । तं रुरोध महायोध-मैवग्रह इवाम्बुदम् ।।२२२२।। क्षरन् मदप्रवाहेण, गिरितुङ्गेन हस्तिना । यवनो भञ्जयामास, सारणस्य रणे रथम् ।।२२२३।। गजे परिणते तस्मिन्, यवनस्य शिरोऽसिना । लुलाव लावकस्येव, सारणो व्याधवजवात् ।।२२२४ ।। यवनं हतमालोक्य, कृष्णसैन्यं जहर्ष तत् । प्राप्तदैन्यं रिपोः सैन्यं, निजहस्तान् जघर्ष च ।।२२२५ ।। १. नटान् ।। २. विष्णुः ९.१० टि० ।। * मत् ६-१० ।। न्यां ६-१० ।। ० ०यत् ६-१० ।। - गजारूढ० ९ ।। ३. वृष्टिरोधः ९ टि०, वृष्टिजलप्रतिबन्धः १० टि० ।। ४. पक्षिणः १० टि० ।। ५. धृष्यति स्म ।। २ वा १.५ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy