________________
श्रीदशवैकालिकसूत्रम्
कल्पद्रुम इवासि त्वं, मम सङ्कल्पितप्रदः । सप्ताद्यान् देवकीगर्भान्, जातमात्रांस्ततोऽर्थये ।। १२५१।। अज्ञातमुनिवृत्तान्तो, वसुदेवोऽप्यमन्यत । एवमस्त्विति देवक्य-प्यूचे बन्धूपरोधतः ।। १२५२ ।। युवयोर्निबिडप्रेम-तन्तुनिस्यूतचेतसोः ।
अपत्ये गृहसारे वा, भ्रातरस्ति किमन्तरम् ? ।।१२५३।। केलादेनेव घटितो, दुरदेशस्थयोरपि ।
योगस्त्वयैव नौ भ्रात-र्मणिकाञ्चनयोरिव । । १२५४ ।। शौरिरूचे बहूक्तेन, पर्याप्तं देवि ! देवकि! | जातमात्राः सप्तगर्भा, कंस भागे भवन्तु स्वामिन्! महाप्रसादो मे, युष्माभिर्विदधेऽधुना ।
ते ।।१२५५।।
क्रियते यो न केनाऽपि कंसंस्तुत्वेत्यगाद् गृहम् ।।१२५६ ।।
श्रुते च मुनिवृत्तान्ते, शौरि रूचेऽनुतापवान् ।
पिशाचेनैव कंसेन, छलितोऽस्मि कथं हहा ! ।।१२५७ ।। देवक्यपि तदाकर्ण्य, वैवर्ण्यमभजत् परम् । `मुखबाष्पहतादर्श, इव चन्द्र इव वा ।। १२५८ ।। इतश्च भद्दिलपुरं, पुरमस्ति महर्द्धिकम् । सुवर्णमणिरत्नाना-मुद्घाट इव सेवधिः ।।१२५९।। महेभ्यो नाग इत्यासीत्, तत्र श्रेष्ठी महाजने । रत्नगर्भाभवद्भूमि- र्यस्य रत्नैर्निधीकृतैः ।। १२६० ।। प्रेयसी श्रेयसी तस्य, सुलसाऽनलसा सदा । धर्मे सर्वश्रियां हये, निःक्षोभौ श्रावकावुभौ ।। १२६१ । । बाल्येऽप्याख्याच्चारणोऽतिमुक्तर्षिः सुलसापितुः ।
निंन्दुः कुन्ददती सेयं, भाविनी तन्वभाविनी ।।१२६२।। तपसाराध्यत तया, शक्रानीकपतिस्ततः ।
तुष्टोऽर्थितः सुतानाह, स विज्ञायावधेरिदम् ।।१२६३।।
१. स्वर्णकारेण १० टि० ।। * ०० ६ ।। इतः सार्धः श्लोकः ४ प्रतौ नास्ति ।। सः श्रु० ५ ।।
कुन्दु० १-५.१० ।। २. कुत्रिम (मृत) पुत्रा १० टि० ।। दुहिता व ६-९ ।।
For Personal & Private Use Only
Jain Education International
१४३
,
www.jainelibrary.org