________________
श्रीदशवैकालिकसूत्रम् • नारदः खेचरस्ताभि-नवमः शान्तवद्रसः ।
अवसर्पिणिकालेऽस्मि-नेष तद्भवसिद्धिकः ।।१२०२।। विज्ञाय केवलज्ञानात्, सुप्रतिष्ठमहर्षिणा । इत्येषा नारदोत्पत्तिः, कथ्यते स्म पुरो मम ।।१२०३।। अपि स्तोकमवज्ञातः, परं कोपं प्रपद्यते । खलीकृतः सिंह इव, महाहिरिव घट्टितः ।।१२०४।। अस्थिरः स्वैरचारी च, प्रकृत्या कलिकौतुकी । माभूनः कलिकारीति, भीतैः सर्वत्र पूज्यते ।।१२०५ ।।
कंसेनाकारितोऽन्येद्युः, सौहार्दाद् वृष्णिजो लधुः । यादवेन्द्रमनुज्ञाप्य, जगाम मथुरापुरीम् ।।१२०६।। तत्रायान्तं वयस्यं स्व-मुललास विलोक्य सः । कैरवौघ इवैणाङ्क, पद्माकर इवारुणम् ।।१२०७ ।। स्नानभोजनताम्बूलैः, ससैन्यस्यापि तस्य सः । प्रतिपत्तिकृतातिथ्यं, प्रतिपत्तिपुरस्सरम् ।।१२०८।। हस्त्यश्वाभरणादीनि, माङ्गलिक्ये चकार च । इदं च सर्वसामान्य-मातिथ्यं व्यवहारिकम् ।।१२०९ ।। असाधारणमेतत्तु, करिष्यामि तवोचितम् । इहास्ति स्वस्तिकृन् नृणां, नगरी मृत्तिकावती ।।१२१०।। पितृव्यस्तत्र धात्रीशो, ममास्ते देवकाभिधः । देवकी देवकीयेव, तस्यास्ति दुहिता हिता ।।१२११ ।। अहं तेऽनुचरो भूत्वा, गत्वा तत्र सपद्यपि । तां त्वयोद्वाहयिष्यामि, सदृशः सङ्गमोऽस्तु वाम् ।।१२१२ । । दाक्षिण्यसिन्धुस्तस्योक्तं, वसुदेवोऽन्वमंस्त तत् । सहाचालीञ्च कंसेन, नारदश्चामिलत् पथि ।।१२१३।। विघ्नेशवदविनाय, ततस्ताभ्यां स सत्कृतः ।
प्रीतोऽथाप्रश्नयत् कुत्र, चलितौ किं कृते युवाम् ? ।।१२१४ ।। १. अस्माकम् ।। * ०रां ६.८.९. ।। . ०२ २-७.९. ।। 0 ०त्त्य० ३, ०त्या० ५ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org