________________
१०३
श्रीदशवैकालिकसूत्रम् 'अवोचद् धारिणी कंसं, राजा नात्रापराध्यति । अपराधो ममैवायं, मयैव त्याजितोऽसि यत् ।।७८१।। अनाकर्णितकेनैव, तामेवाजीगणद् गिरम् । नामुञ्चन्मुहुरुक्तोऽपि, निदानं खलु कर्कशम् ।।७८२ ।। अर्धचक्री सुधालापैः, सत्कृत्य यदुनायकम् । व्यसृजत् सोऽपि सानन्दः, सानुजः स्वपुरं ययौ ।।७८३।।
रजपाटीं प्रकुर्वाणं, वसुदेवं तदान्वगुः । सौभाग्यशृङ्खलाबद्धा, इव पौर्यनिधापि हि ।।७८४ ।। पेतीयन्ति स्म तं कन्याः, पैतीयन्ते स्म मध्यमाः ।। मृत्वा पन्यो भवेमाऽस्ये-ति च वृद्धा ययाचिरे ।।७८५।। पौरै राजान्यदैकान्ते, विज्ञप्तस्तेऽनुजन्मनः । राजपाटी स्त्रैणशील-ध्वंसधाटी यदुप्रभो! ।।७८६।। दर्शनेन कुमारस्य, मारस्येवातिविह्वलाः । गृहकर्म न कुर्वन्ति, यद्वा कुर्वन्त्यसङ्गतम् ।।७८७ ।। करिष्यामो हितं वस्ता-नित्युक्त्वा व्यसृजनृपः । नन्तुं प्रातरथायात-मङ्के न्यस्यानुजं जगौ ।।७८८ ।। वत्स! विच्छायता तेऽङ्गे, राजपाट्यामटाट्यया । शीतवातातपैः कान्ति-हासो देहस्य जायते ।।७८९।। आदर्श इव देहोऽयं, यावनिर्माज्यते भृशम् । तावत् स्फुरति देहस्य, तेजस्तेजस्वि भास्वरम् ।।७९० ।। नव्याः कलाः अधीयेथाः, पूर्वाभ्यस्ताः पुनः स्मरेः । कलाविद्भिः समं गोष्ठ्या, सुखं यास्यन्ति ते दिनाः ।।७९१ ।। तत्सौध एव तिष्ठेस्त्वं, मा स्म कार्षीः परिश्रमम् ।
श्रमाक्षमं तवाद्यापि, वपुः कुलकोमलम् ।।७९२।। .०षो० ६ ।। - oj० २ ।। १. अवगणनामकरोत् । - सुमनाः २ ।। २. पतिं कुर्वन्ति ।। ३. पतिमिवाचरन्ति ।। यि० १-३.५.१० ।। २ ०ति २ ।। ४. युष्माकम् ।। ५. निस्तेजस्विता ।। + ०पदं ५ ॥.०मात्क्षा० ५ ।। ६. कलि: १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org