SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४३२ षट्प्राभृते [५.७९'अक्षम्रक्षणं, गर्तपूरणं, 'भ्रामरी, गोचरी, "उदराग्निविध्यापनं चेति । ( भावं भाविय पुव्वं ) भावं आत्मरूपं भावयित्वा जिनसम्यक्त्वं च भावयित्वा पर्व जिनलिंगं भवति । (जिलिंग णिम्मलं सुद्ध) जिनलिंगं नग्नरूपमहन्मुद्रामयूरपिच्छ वृत्ति कहते हैं। जिस प्रकार अलंकारों से अलंकृत स्त्री किसी गायको . घासका पूला डालनेके लिये जाती है तो गाय उस स्त्री की ओर न देखकर घासके पूला की ओर देखती है, इसी प्रकार मुनि आहार देने वाली स्त्रीके रूप आदिको अथवा गृहस्थों के महलों की साज-सजावट को न देखकर सिर्फ माहार की ओर देखते हैं, यह गोचरी वृत्ति है। जिस प्रकार मकानमें आग लगने पर गृहस्थ उसे खारे या मीठे किसी भी प्रकार के पानीसे बुझानेका प्रयत्न करता है, इसी प्रकारसे मुनि अपने १. स्निग्धेन केनविद्यदक्षलेपं विधाय भोः।. नयेद्देशान्तरं वैश्यः शकटीं रत्नपूरिताम् ॥१॥ गुणरत्लभृतां तद्वच्छरीरशकटीं मुनिः। .. स्वल्पाक्षम्रक्षणेनास्मात्प्रापयेच्छिवपत्तनम् ॥२॥ यथा स्वगेहमध्यस्थं गृही गत्तं प्रपूरयेत् । येन केनापि नीतेन कलवारेण नान्यथा ॥३॥ तथोदरगतं श्वनं पूरयेत्संयमी क्वचित् । यादा तादृक् विधानेन न च मिष्टाशतादिना ॥४॥ ३. भ्रमरोज यया पद्माद्गंधं गृह णाति तद्भवम् । घ्राणेन न मनाक्तस्य बाधां जनयति स्फुटम् ॥ ५॥ तथाहरति चाहारं दत्तं दातृजनयंतिः । न मनाक् पीडयेद् दातृन जात्वलाभाल्पलाभतः ॥६॥ ४. यथोपनीयमानं तृणादिकं दिव्ययोषिता । गौश्चाम्यवहरत्यत्र न तदनं निरीक्षते ॥ ७॥ तथालङ्कारधारिण्या दिव्यनायॉपढौकितम् । पिण्डं गृहाणाति सद्योगी तस्या रूपं न पश्यति ॥ ८॥ ५. समुत्थितं यथा वह्नि भाण्डागारे भृते वणिक् ।। रत्लायः शमयेच्छीघ्र शुच्यशच्यादिवारिणा ॥९॥ तयोस्थितं क्षुषावन्हिमुदरे शमयेद्यमी । सरसेतरभक्तेन दृगादिरत्नहेतवे ॥१०॥ मूलाधार प्राप्ती (क.टि.) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004241
Book TitleAshtpahud
Original Sutra AuthorKundkundacharya
AuthorShrutsagarsuri, Pannalal Sahityacharya
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year2004
Total Pages766
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Sermon, Principle, & Religion
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy