SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः १३९ आर्तरौद्रद्वयं यस्यामुत्थितेन विधीयते । तामुपविष्टोत्थितांकां निगदंति महाधियः ॥४॥ धर्मशुक्लद्वयं यस्यामुत्थितेन विधीयते । उत्थितोत्थितनाम्ना तामाभाषन्ते विपश्चित: ॥५॥ उत्थितोत्थितकायोत्सर्गस्य लक्षणमाहधम्मं सुक्कं च दुवे झायदि' झाणाणि जो ठिदो संतो । एसो काओसग्गो इह उद्विदउट्टिदो णाम ।।१७३।। ___धर्मं शुक्लं च द्वे ध्यायति ध्याने य: स्थित: सन् । एष कायोत्सर्गः इह उत्थितोत्थितो नाम ॥१७३॥ धर्म्यध्यानं शुक्लध्यानं द्वे ध्याने य: कायोत्सर्गस्थितः सन् ध्यायति तस्यैष इह कायोत्सर्ग उत्थितोत्थितो नामेति ॥१७३॥ तथोत्थितनिविष्टकायोत्सर्गस्य लक्षणमाहअटुं रुदं च दुवे झायदि झाणाणि जो ठिदो संतो । एसो काओसग्गो उट्ठिदणिविट्ठिदो णाम ।।१७४।। आर्त रौद्रं च द्वे ध्यायति ध्याने य: स्थितः सन् । एष कायोत्सर्गः उत्थितनिविष्टो नाम ॥१७४।। :: आर्तध्यानं रौद्रध्यानं च द्वे ध्याने य: पर्यंककायोत्सर्गेण स्थितो ध्यायति तस्यैष कायोत्सर्गे उत्थितनिविष्टनामेति ॥१७४।। - धम्म सुक्कं च दुवे झायदि झाणाणि जो णिसण्णो दु । एसो काओसग्गो उवविट्ठउट्ठिदो णाम ।।१७५।। धर्म शुक्लं च द्वे ध्यायति ध्याने यो निषण्णस्तु । .. एष कायोत्सर्गः उपविष्टोत्थितो नाम ॥१७५॥ धर्म्य शौक्ल्यं च द्वे ध्याने यो निविष्टो ध्यायति तस्यैष कायोत्सर्ग इहागमे उपविष्टोत्थितो नामेति ॥१७५॥ - धन्न .. १. उत्थितोत्थित कायोत्सर्ग का लक्षण कहते हैं . गाथार्थ-जो ध्यान में खड़े हुए धर्म-ध्यान और शुक्ल-ध्यान-इन दो ध्यान करते हैं, उनका यह कायोत्सर्ग 'उत्थितोत्थित' नाम वाला है ॥१७३॥ २. उत्थितनिविष्ट कायोत्सर्ग कहते हैं गाथार्थ-जो कायोत्सर्ग ध्यान में स्थित हुए आर्त और रौद्र-इन दो ध्यान को ध्याते हैं, उनका यह कायोत्सर्ग उत्थितनिविष्ट नाम वाला है ॥१७४॥ १. क० उपासकाचारे उक्तमास्ते । २. अ० ब० ज्जायदि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004237
Book TitleAavashyak Niryukti
Original Sutra AuthorN/A
AuthorFulchand Jain, Anekant Jain
PublisherJin Foundation
Publication Year2009
Total Pages284
LanguageHindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy