SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ २८ [ अरमणीयत्वम्, अरमणीयता ] न रमणीयः अरमणीयता । अनेन त्व- तल्प्र० → त । [ अरामणीयकम् ] रमणीयस्य भावः कर्म वा = रामणीयकम् । 'योपान्त्याद् गुरूपोत्तमादसुप्रख्यादकञ्' (७१।७२) अकञ्प्र० → अक । वृद्धि: । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । न रामणीयकम् अरामणीयकम् । = श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । अरमणीयः । अरमणीयस्य भावः कर्म वा = अरमणीयत्वम्, [ प्राजापत्यम् ] प्रजापतेर्भावः कर्म वा = प्राजापत्यम् । 'पतिराजान्त०' (७|१/६०) ट्यण्प्र०य । ‘वृद्धिः स्वरेष्वादणिति०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । [ सैनापत्यम् ] सेनापतेर्भावः कर्म वा = सैनापत्यम् । 'पतिराजान्त-गुणाङ्ग०' (७|१|६०) ट्यण्प्र० - य । ‘वृद्धिः स्वरे० ' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । [ आपत्यम् ] न विद्यते पतिरस्य = अपतिर्ग्रामः, तस्य भावः कर्म वा = आपत्यम् । 'पतिराजान्त०' (७१/६०) ट्यण्प्र०य । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । = [ आराज्यम् ] न विद्यते राजा यत्र देशे सः = अराजा । अराज्ञो भावः कर्म वा = आराज्यम् । 'पतिराजान्तगुणाङ्ग०' (७|१/६०) ट्यण्प्र०य । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । [ आहायनम् ] न हायनः = अहायनः । अहायनस्य भावः = आहायनम् । 'हायनान्तात्' (७|१|६८) अण्प्र० अ । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ आपटवम् ] न पटुरपटुः । अपटोर्भावः । 'य्वृवर्णाल्लघ्वादेः' (७/११६९) अणुप्र०→ अ । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७।४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । [आरमणीयकम् ] न रमणीयः = अरमणीयः । अरमणीयस्य भावः = आरमणीयकम् । 'योपान्त्याद् गुरूपोत्तमादसुप्रख्यादकञ्' (७१।७२) अकञ्प्र० अक । 'वृद्धिः स्वरेष्वादेणिति०' (७|४|१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [ आबुध्यम् ] न बुधः = अबुधः, तस्य भावः कर्म वा = आबुध्यम् । 'पतिराजान्तगुणाङ्ग०' (७/१/६०) ट्यण्प्र० → य । 'वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धि: । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् । फ्र [ आचतुर्यम् ] न चतुरः = अचतुरः, तस्य भावः कर्म वा = आचतुर्यम् । 'पतिराजान्त०' (७|१|६०) ट्यण्प्र० → य । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ । सि-अम् ॥छ । पृथ्वादेरिमन् वा ॥ ७।१।५८ ॥ पृथ्वादिः, तस्मात् । इदमुदाहरणं बृहद्वृत्तौ नास्ति । [ पृथ्वादेः ] पृथुरादिर्यस्य सः = [ इमन् ] इमन् प्रथमा सि । [वा ] वा प्रथमा सि । [प्रथिमा, पृथुत्वम्, पृथुता, पार्थवम् ] पृथु । पृथोर्भावः = प्रथिमा । 'पृथु-मृदु-भृश- कृश- दृढ - परिवृढस्य ऋतो र:' (७|४|३९) रत्वम् । ‘त्रन्त्यस्वरादेः' (७|४|४३) उलोपः । एवम् - पृथुत्वम्, पृथुता । 'प्राक्त्वादगडुलादेः' (७१श५६) त्व-तल्प्र० । एवम् पार्थवम् । 'य्वृवर्णाल्लघ्वादेः' (७/१/६९ ) अण्प्र० अ । 'वृद्धिः आर् । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy