SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ अकारादिवर्णक्रमेण सूत्रान्तर्गतोदाहरणसूचिः ॥२॥ ४२३ [ अकारादिवर्णक्रमेण सूत्रान्तर्गतोदाहरणसूचिः ॥२॥ अकार्षीः कटं देवदत्त !? अकार्षं हि ३, अकार्ष हि अकार्षीः कटं देवदत्त !? करोमि ननु अगम ३ म् पूर्वा ३ न् ग्रामा ३ न् जिनदत्त ३ !? अगम पूर्वान् ग्रामान् जिनदत्त !? अगमः ३ अग्निभूता ३ यत्रागच्छ अगमः ३ अग्निभूता ३ यिहागच्छ अगमः ३ पटा ३ वत्रागच्छ अगमः ३ पटा ३ वुदकमानय अगमः ३ पूर्वा ३ न् ग्रामा ३ नहो भद्रकाऽसि गौः ३ अगमः ३ पूर्वा ३ न् ग्रामा ३ न् देवदत्त ३ !? अगमः पूर्वान् ग्रामान् देवदत्त !? अगमः ३ पूर्वान् ३ ग्रामा ३ न् अग्निभूता ३ इ, पटा ३ उ? अगमः ३ पूर्वी ३ ग्रामौ ३ देवदत्त ३ अग्निश्चिद्भाया ३ त् अग्निश्चिद्भायात् । अङ्ग ! कूज ३, अङ्ग ! कूज, इदानीं ज्ञास्यसि जाल्म ! अङ्ग ! कूज ३, अङ्ग ! कूज, इदानीं ज्ञास्यसि जाल्म ! अङ्ग ! व्याहर ३, अङ्ग ! व्याहर, इदानीं ज्ञास्यसि जाल्म ! • अदा ३ स्तस्मा ३ इ, अपचा ३ इ पटा ३ उ, अहौषी ३ रग्ना ३ उ ? अद्य श्राद्धमित्यात्थ ३, अद्य श्राद्धमित्यात्थ अनुकम्पितो देवदत्तो हस्ती देवदत्तकः अन्यतरो भवतोः कठः पटुर्गन्ता देवदत्तो दण्डी वा अभिजानासि देवदत्त ! का(क)श्मीरेषु वत्स्यामः अभिमन्युरर्जुनात् प्रति अभिमन्युरर्जुनतः प्रति अभिवादये इन्द्रपालितोऽहं भोः, आयुष्मानेधीन्द्रपालित ३ ! इन्द्रपालित ! अभिवादये गार्म्यहं भोः, आयुष्मती भव गार्गि ! अभिवादये गार्योऽहं भोः !, कुशल्यसि गार्ग्य ३ !, कुशल्यसि गार्ग्य ! अभिवादये तुषजकोऽहं भोः, आयुष्मानेधि कुशल्यसि तुषजक ! अभिवादये देवदत्तोऽहं भोः ३, अभिवादये देवदत्तोऽहं भोः अभिवादये देवदत्तोऽहं भोः, आयुष्मानेधि देवदत्त ३ !, देवदत्त ! अभिवादये स्थाल्यहं भोः, आयुष्मानेधि स्थालि ३ अभिवादयेऽहमिन्द्रवर्मा भोः, आयुष्मानेधीन्द्रवर्म ३ न् !, इन्द्रवर्मन् ! अलावीः केदारं देवदत्त !? अलाविषं हि ३, अलाविषं हि अस्मात् कार्षापणात् इह भवदभ्यां माषं मापं देहि अस्यां सेनायां सर्वं शस्त्रमग्निसात् करोति देवम् अस्यां सेनायां सर्वं शस्त्रमग्निसात् संपद्यते ७।४।९७ ७।४।९७ ७।४।९८ ७।४।१०३ ७।४।१०३ ७।४।१०३ ७।४।१०३ ७।४।१०२ ७।४।९८ ७।४।१०२ ७।४।१०२ ७।४।९३ ७।४।९१ ७।४।१२२ ७।४।९१ ७।४।१०२ ७।४।९४ ७।३।३५ ७।३।५३ ७।४।१२२ ७।२८७ ७।४।१०१ ७।४।१०१ ७।४।१०१ ७।४।१०१ ७।४।१०१ ७।४।१०१ ७।४।१०१ ७।४।१०१ ७।४।९७ ७।४७४ ७।२।१३१ ७।२।१३१ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy