SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३३० [वा ] वा प्रथमा सि । [ अश्मन: ] अश्मन् षष्ठी ङस् । [ विकारे ] विकार सप्तमी ङि । [ आश्मः, आश्मनो वा ] अश्मनो विकार: = आश्मः आश्मनो वा । 'विकारे' (६।२।३०) अणूप्र० अ । अनेन विकल्पेन अन्लुक् । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७।४।१) वृद्धिः । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । वाऽश्मनो विकारे || ७|४|६३ ॥ [ आश्मनो मन्त्रः ] अश्मा देवताऽस्य = आश्मनो मन्त्रः । 'देवता' ( ६ | २|१०१) अण्प्र० अ । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः । प्रथमा सि । 'सो रुः ' (२१/७२ ) स०र० ॥छ । चर्म - शुनः कोश - सङ्कोचे ॥ ७४६४ ॥ चर्मश्व, तस्य । [ चर्मशुनः ] चर्म च श्वा च = [ कोशसङ्कोचे ] कोशश्च सङ्कोचश्च कोशसङ्कोचम्, तस्मिन् । = [ चार्म:, चार्मणः ] चर्मणो विकारः कोशः चार्म: । 'विकारे' (६।२।३०) अण्प्र० → (७|४|१) वृद्धिः । अनेन अन्लुक् । कोशादन्यत्र - चार्मणः । = [ शौवः सङ्कोचः, शौवनः ] श्वन् । शुनोऽयं शौवः सङ्कोचः । ' तस्येदम् ' ( ६ | ३ | १६०) अण्प्र० अ । 'द्वारादेः' (७।४।६) वात् प्राक् औ । अनेन अन्लुक् । अन्यत्र - शौवनः । [ शौवं मांसम्, शौवं पुच्छम् ] शुनो विकारोऽवयवो वा = शौवं मांसं पुच्छं वा । 'हेमाऽऽदिभ्योऽञ्' (६।२।४५) अञ्प्र० → अ । 'द्वारादेः' (७|४|६) वात् प्राक् औ । 'नोऽपदस्य तद्धिते' (७|४|६१) अन्लुक् । सि-अम् || प्रायो ऽव्ययस्य ॥ ७।४।६५ ॥ [प्रायस् ] प्रायस् 'क्रियाविशेषणात् ' (२।२।४१) अम् । 'अव्ययस्य' ( ३।२।७) लुप् । [अव्ययस्य ] अव्यय षष्ठी ङस् । [ सौवः] स्वर् । स्वर्भवः = सौवः । ‘भवे' (६।३।१२३) अण्प्र० अ । 'द्वारादेः' (७४)६) वात् प्राक् औ । अनेन अर्लुक् । [ बाह्यः, बाहीकः ] बहिस् । बहिर्भवः = बाह्य:, बाहीक: । 'बहिषष्टीकण् च' (६।१।१६ ) ञ्यप्र० य - टीकण्प्र० → ईक । 'वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः । अनेन इस्लुक् । Jain Education International अ । 'वृद्धिः स्वरे० ' [ सायंप्रातिकः ] सायंप्रातर् मण्ड्यते । सायंप्रातर्भवः सायंप्रतिकः । 'वर्षा - कालेभ्यः' (६।३।८०) इकण्प्र० इक । अनेन अर्लुक् । = = [ पौनःपुनिकः ] पुनः पुनर्भवः पौनःपुनिकः । 'वर्षा - कालेभ्यः' (६।३।८०) इकण्प्र० → स्वरेष्वादेञ्णिति०' (७|४|१) वृद्धिः औ । अनेन अलुक् । अनभिधानादव्ययलक्षणस्तनट् 'सायं-चिरं प्राह्णे - प्रगे ऽव्ययात्' (६।३।८८) इत्यनेन प्राप्तः तनट्प्र० न भवति । [ पौनःपुन्यम् ] पुनःपुनरित्येतस्य भावः = पौनःपुन्यम् । 'पतिराजान्तगुणा० ' ( ७|१|६०) ट्यण्प्र०य । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः औ । अनेन अलुक् । For Personal & Private Use Only इक । 'वृद्धिः www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy