SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । 'अति-री = [स्थापयति ] स्थिरमाचष्टे स्थापयति । 'णिज्बहुलं०' ( ३।४।४२) णिच्प्र० । अनेन स्थिरस्य स्था० । व्ली - हूी०' (४।२।२१) पोऽन्तः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति ' ( ४ | ३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । ३१२ [स्थेष्ठः] अयमेषां मध्ये प्रकृष्टः स्थिरः = स्थेष्ठः । 'गुणाङ्गाद् वेष्ठेयसू' (७|३|९) इष्ठप्र० । अनेन स्थिरस्य स्था० । 'अवर्णस्येवर्णादि०' (१२२२६) ए । [ स्थेयान् ] अयमनयोर्मध्ये प्रकृष्टः स्थिरः = स्थेयान् । 'गुणाङ्गाद्०' (७३।९) ईयसुप्र० स्था० । 'अवर्णस्ये० ' (११२६) ए । [ स्फापयति ] स्फिरमाचष्टे = स्फापयति । 'णिज्बहुलं नाम्नः ० ' ( ३|४|४२) णिच्प्र० । अनेन अर्ति - री - व्ली-हीक्नूयि०' (४।२।२१) पोऽन्तः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो० ' ( ४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [ स्फेष्ठः ] अयमेषां मध्ये प्रकृष्टः स्फिरः = स्फेष्ठः । 'गुणाङ्गाद्०' (७।३।३९) इष्ठप्र० । अनेन स्फिरस्य स्फा० । 'अवर्णस्येवर्णा०' (११२६) ए । [ स्फेयान् ] अयमनयोर्मध्ये प्रकृष्टः स्फिरः = स्फेयान् । 'गुणाङ्गाद्०' (७।३।९) ईयसुप्र० स्फा० । 'अवर्णस्येवर्णादि० ' (१।२२६) ए । [ वरिष्ठः ] अयमेषां मध्ये प्रकृष्टः ऊरुः 'त्रन्त्यस्वरादेः' (७|४|४३) अलुक् । = [ वरिमा ] उरोर्भावः वरिमा । 'पृथ्वादेरिमन् वा' (७|१|५८) इमन्प्र० । अनेन ऊरोर्वर देशः । 'त्रन्त्यस्वरादेः' (७।४।४३) अलुक् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक् । 'नाम्नो नोऽननः ' (२|१|९१) नलुक् । [ वरयति ] ऊरुमाचष्टे = वरयति । 'णिज्बहुलं ० ' ( ३ | ४|४२) णिच्प्र० । अनेन उरोर्वरदेशः । ' त्रन्त्यस्वरादेः ' (७|४|४३) अलुक् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । वरिष्ठ: । 'गुणाङ्गाद्०' (७।३।९) इष्ठप्र० । अनेन उरोर्वरदेशः । वरीयान् । 'गुणाङ्गाद्०' (७३।९ ) ईयसुप्र० ईयस् । अन = [ वरीयान् ] अयमनयोर्मध्ये प्रकृष्टः ऊरुः उरोर्वरदेश: । ' त्रन्त्यस्वरादेः' (७|४|३) अलुक् । [ गरिमा ] गुरोर्भावः गरिमा । ‘पृथ्वादेरिमन् वा' (७|१|५८) इमन्प्र० । अनेन गुरोर्गरदेशः । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्०' (१|४|४५) सिलुक् । 'नाम्नो नोऽनन: ' (२।१।९१) नलुक् । [ गरिष्ठः ] अयमेषां मध्ये प्रकृष्टः गुरुः 'त्रन्त्यस्वरादेः' (७|४|४३) अलुक् । → ईस् । अनेन स्थिरस्य Jain Education International = = [ गरीयान् ] अयमनयोर्मध्ये प्रकृष्टः गुरुः देशः । 'त्रन्त्यस्वरादेः' (७|४|४३) अलुक् । = → = [ गरयति ] गुरुमाचष्टे गरयति । 'णिज्बहुलं०' ( ३ | ४ | ४२) णिच्प्र० । अनेन गुरोर्गरदेशः । ' त्रन्त्यस्वरादेः' (७।४।४३) अलुक् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो० ' ( ४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । ईस् । अनेन स्फिरस्य गरीयान् । ‘गुणाङ्गाद्०' (७३।९) ईयसुप्र० For Personal & Private Use Only गरिष्ठः । 'गुणाङ्गाद्०' (७|३|९) इष्ठप्र० । अनेन गुरोर्गरदेशः । → -> ईस् । अनेन गुरोर्गर www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy