SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य चतुर्थः पादः ॥ [ सौवर्णवलज:, सौवर्णवालज: ] सुवर्णस्य वलजं द्वारं क्षेत्रं वा तत्र भवः = सौवर्णवलज:, सौवर्णवालजः । 'भवे' (६।३।१२३) अण्प्र० अ । अनेन आदौ वृद्धिः, उत्तरपदे तु विकल्पेन ॥ हृद्-भग-सिन्धोः ॥ ७।४।२५ ॥ [ हृद्भगसिन्धोः ] हृच्च भगश्च सिन्धुश्च = हृद्भगसिन्धु, तस्य । आदेरुत्तरपदस्येति च द्वयमनुवर्त्तते । [ सौहार्दम् ] सुहृदः सुहृदयस्य वा इदं भावः कर्म वा = सौहार्दम् । 'तस्येदम्' (६।३।१६०) अण्प्र० अ । 'युवादेरण्' (७|१|६७) अण्प्र० अ । 'हृदयस्य हल्लास - लेखा - ऽण् - ये' ( ३।२।९४) हृदयस्य " हद्" आदेश: । अनेन पूर्वपदस्य वृद्धिः औ, उत्तरपदस्य तु वृद्धि: आर् । [ दौहार्दम्ं] दुष्टं हृदयं यस्य सः = दुहृदयः । दुहृदः दुहृदयस्य वा इदं भावः कर्म वा = दौहार्दम् । 'तस्येदम्' (६।३।१६०) अण्प्र० अ । 'युवादेरण्' (७१।६७) अण्प्र० अ । अनेन उभयपदवृद्धिः । 'र्हादर्ह - स्वरस्याऽनु नवा' (१।३।३१) द्वित्वम् । [ सौहार्द्यम् ] सुहृदो भावः कर्म वा = सौहार्द्यम् । 'पतिराजान्तगुणाङ्ग०' (७|१|६०) ट्यण्प्र०य । अनेन उभयपदवृद्धिः । [ दौहार्द्यम् ] दुहृदो भावः कर्म वा = दौहार्द्यम् । 'पतिराजान्तगुणाङ्ग०' (७|१|६०) ट्यण्प्र०य । अनेन उभयपदवृद्धिः । बहुलाधिकारात् मित्रामित्रार्थयोः सुहृद्-दुर्हृच्छब्दयोः । [ सौहृदम्] सुहृदो भावः कर्म वा = सौहृदम् । 'युवादेरण्' (७|१|६७) अण्प्र० तद्धिते' (७|४|१) वृद्धिः औ । [ सौभाग्यम् ] सुभगस्य भावः उभयपदवृद्धिः । [ दौर्हृदम् ] दुर्हृदो भावः कर्म वा = दौर्हृदम् । 'युवादेरण्' (७|१|६७) अण्प्र० अ । 'वृद्धिः स्वरे० ' (७७४१) वृद्धिः औ । [ दौर्भाग्यम् ] दुर्भगस्य भावः उभयपदवृद्धिः । ३०३ = = → अ । 'वृद्धिः स्वरेष्वादेञ्णिति सौभाग्यम् । 'पतिराजान्तगुणाङ्ग०' (७|१|६०) ट्यण्प्र० Jain Education International दौर्भाग्यम् । 'पतिराजान्तगुणाङ्ग०' (७|१|६०) ट्यण्प्र० य । अनेन [ सौभागिनेयः ] सुभगाया अपत्यं = सौभागिनेयः । 'कल्याण्यादेरिन् चाऽन्तस्य ' ( ६ । १ ७७) एयण्प्र० एय अन्तस्य "इन्” देशश्च । अनेन उभयपदवृद्धिः । [ दौर्भागणेयः] दुर्भगाया अपत्यं = दौर्भागिणेयः । 'कल्याण्यादेरिन्०' (६।१।७७) एयण्प्र० एय “इन्”देशश्च । अनेन उभयपदवृद्धिः । 'र- षृवर्णान्नो ण० ' (२।३।६३ ) णत्वम् । 3 य । अनेन For Personal & Private Use Only [ साक्तुसैन्धवः ] सक्तुप्रधानाः सिन्धवः = सक्तसिन्धवः, तेषु भवः = साक्तुसैन्धवः । 'कच्छादेर्नृ-नृस्थे' (६|३|५५) अण्प्र० अ । अनेन उभयपदवृद्धिः । - अन्तस्य [ पानसैन्धवः ] पानप्रधानाः सिन्धवः = पानसिन्धवः, तेषु भवः = पानसैन्धवः । 'कोपान्त्याच्चाण्' (६|३|५६) अण्प्र० अ । अनेन उभयपदवृद्धिः । www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy