SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य चतुर्थः पादः ॥ वैयल्कसः । 'भवे' (६।३।१२३) अणूप्र० 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ शौवस्तिकः ] श्वो भवः = शौवस्तिकः । 'श्वसस्तादिः' (६।३।८४) तिकण्प्र० " औ" गमः । श्वस्शब्दात् निष्पन्नमिदम् । [ स्फैयकृतः ] स्फ्यकृतस्यापत्यं यात् प्राक् "ऐ" गमः । [ शौवनं मांसम्] शुन इदं शौवनं मांसम् । 'तस्येदम्' (६।३।१६०) अण्प्र० अ । अनेन वात् प्राक् = 'औ" गमः । सि-अम् । = = अ । 'य्वः पदान्तात् ०' (७|४|५) यकारात् प्राक् " ऐ" रागमः । [ सौवम्] स्वस्येदं सौवम् । 'तस्येदम्' (६ | ३ | १६०) अण्प्र० अ । अनेन वात् प्राक् "औ"गमः । [ सौवाध्यायिकः ] स्वाध्यायेन जयति सौवाध्यायिकः । 'तेन जित - जयद् - दीव्यत् खनत्सु' (६।४।२) इकण्प्र० → इक । अनेन वात् प्राक् " औ" गमः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । = २८९ → तिक । अनेन वात् प्राक् स्फैयकृत: । 'ऋषि - वृष्ण्यन्धक - कुरुभ्यः' (६।१।६१) अण्प्र० अ । अनेन = → [ सौवग्रामिकः] स्वग्रामे भवः = सौवग्रामिक: । 'अध्यात्मादिभ्य इकण्' (६।३।७८) इकण्प्र० इक । अ वात् प्राक् “औ”गम: । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ दौवारपालिः ] द्वारपालस्यापत्यं दौवारपालिः । ‘अत इञ्' (६।१।३१ ) इञ्प्र० इ । अनेन वात् प्राक् ." औ" गमः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । Jain Education International [ दौवारपालिकः ] द्वारपाल्या अपत्यं = दौवारपालिकः । ‘रेवत्यादेरिकण्' (६।१।८६) इकण्प्र० → इक । अनेन वात् प्राक् औ । [ सौवराध्यायः ] स्वरस्य अध्यायः = स्वराध्यायः । स्वराध्याये भवः = सौवराध्यायः । 'भवे' (६|३|१२३) अण्प्र० अ । अनेन वात् प्राक् औ 1 [ सौवर्गमनिकः ] स्वर्गमनमाह = सौवर्गमनिक: । 'प्रभूतादिभ्यो ब्रुवति' (६।४।४३) इकण्प्र० इक । अनेन वात् प्राक् औ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । = [ शौवादंष्ट्रो मणि: ] दृश्यते इति दंष्ट्रा । शुनो दंष्ट्रा श्वदंष्ट्रा तस्यां भवः = शौवादंष्ट्रो मणिः । 'भवे' (६।३।१२३) अण्प्र० अ । अनेन " औ" वात् प्राक् । बाहुलकादणि सति 'शुन:' ( ३।२।९०) इति दीर्घः । शौवभस्त्रः । [[ शौवभस्त्रः ] श्वेव भस्त्रा यस्य । बाहुलकात् 'शुन:' ( ३।२।९०) इति न दीर्घः । श्वभस्त्रे भव: = 'भवे' (६।३।१२३) अण्प्र० अ अनेन वात् प्राक् औ । । = [ स्वापतेयम् ] स्वपतौ साधुः स्वापतेयम् । ‘पथ्यतिथि - वसति - स्वपतेरेयण्' (७।१।१६) एयण्प्र० एय । 'वृद्धि: स्वरे०' (७|४|१) वृद्धिः आ । 'अवर्णवर्णस्य' (७|४|६८) इलुक् । For Personal & Private Use Only [स्वाजन्यम् ] स्वजनस्य भावः कर्म वा । 'पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च' (७|१|६०) ट्यण्प्र० → य । 'वृद्धिः स्वरे०' (७|४|१) वृद्धि: । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् । गणोऽत्र ॥छ । www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy