SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २३० [ प्रतिलोमम् ] प्रतिगतानि लोमानि अन्लुक् । [ अनुलोमम्] अनुगतानि लोमानि [ प्रतिलोमः ] प्रतिगतानि लोमान्यस्य = प्रतिलोमः । अनेन अत्समासान्तः अ । 'नोऽपदस्य तद्धिते' (७|४|६१) अन्लुक् । अन्लुक् । [ अवलोमम् ] अवगतानि लोमानि = अन्लुक् । = [ अनुलोमः ] अनुगतानि लोमान्यस्य = अनुलोमः । अनेन अत्समासान्तः अ । 'नोऽपदस्य तद्धिते' (७|४|६१) अन्लुक् । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । प्रतिलोमम् । अनेन अत्समासान्तः अ । 'नोऽपदस्य तद्धिते' (७|४|६१) = अनुलोमम् । अनेन अत्समासान्तः अ । 'नोऽपदस्य तद्धिते' (७|४|६१) अवलोमम् । अनेन अत्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७|४६१) [ अवलोमः ] अवगतानि लोमान्यस्य = अवलोमः । अनेन अत्समासान्तः अ । 'नोऽपदस्य तद्धिते' (७|४|६१) अन्लुक् । Jain Education International अव्ययीभावे तु परत्वात् 'नपुंसकाद् वा' (७।३।८९) इत्यनेन विकल्पः । [ प्रतिसाम, प्रतिसामम् ] साम साम प्रति, साम्नोऽभिमुखं वा = प्रतिसाम, प्रतिसामम् । 'योग्यता - वीप्साऽर्थानतिवृत्ति - सादृश्ये' (३|१|४० ) इत्यादिना समासः । 'लक्षणेनाऽभि-प्रत्याभिमुख्ये' (३|१|३३) इत्यादिना समासः । [ अनुसाम, अनुसामम् ] साम । सामानु सामानु, साम्नः समीपं साम्ना तुल्यायामं वा = अनुसाम, अनुसामम् । 'योग्यता - वीप्सा - ऽर्थानतिवृत्ति - सादृश्ये' (३|१|४० ) इत्यादिना समास: । 'समीपे ' ( ३|१|३५ ) इत्यनेन समासः । 'दैर्घ्येऽनुः' (३।१।३४) इत्यनेन त्रयः समासा ज्ञेयाः । [ अनुलोम, अनुलोमम्] अनुलोम २, लोमानि लोमान्यस्तु (नु), लोम्नां समीपं वा = अनुलोम' अनुलोमम् । 'नपुंसकाद् वा' (७|३|८९) इत्यनेन सर्वत्र अत्समासान्तविकल्पः । 'नोऽपदस्य तद्धिते' (७|४|६१) अन्लुक् । [ निःषाम वचनम् ] निर्गतं निःक्रान्तं वा साम्नः = निःषाम | प्रथमा सि । 'अनतो लुप्' (१।४।५९) लुप् । [ निर्लोमा पुरुष: ] निर्गतानि निःक्रान्तानि वा लोमान्यस्य = निर्लोमा पुरुषः । प्रथमा सि । 'नि दीर्घः' (१|४|८५ ) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽननः ' (२|१|९१) नलुक् । [ प्रतिकर्म] प्रसिद्धं कर्म = प्रतिकर्म ॥छ || ब्रह्म- हस्ति-राज-पल्याद् वर्चसः ॥ ७।३।८३ ॥ [ ब्रह्महस्तिराजपल्यात् ] ब्रह्मा च हस्ती च राजा च पल्यश्च = ब्रह्महस्तिराजपल्यम्, तस्मात् । [ वर्चसः ] वर्चस् पञ्चमी ङसि । वर्चस्तेजो बलं वा । [ ब्रह्मवर्चसम् ] ब्रह्मणो वर्चः = ब्रह्मवर्चसम् । अनेन अत्समासान्तः → अ । सि । 'अमव्ययीभावस्याऽतोऽपञ्चम्याः' (३।२।२) सि० अम् । 'समानादमोऽतः ' (१।४।४६ ) अलुक् । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy