SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २२८ [ पाण्डुभूमम् ] पाण्डुर्भूमिः = पाण्डुभूमम् । अनेन अत्समासान्तः पाण्डुर्भूमिर्यस्मिन् देशे सः = [ पाण्डुभूमो देश: ] 'अवर्णेवर्णस्य' (७|४।६८) इलुक् । [ उदग्भूमम् ] उदीची भूमिः = उदग्भूमम् । 'पुंवत् कर्मधारये' (३।२।५७) पुंवत् ङीगता । अनेन अत्समासान्तः → अ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । [ उदग्भूमो देश: ] उदीची भूमिर्यस्मिन् देशे सः 'अवर्णेवर्णस्य' (७|४।६८) इलुक् । समासः ॥छ। [ कृष्णभूमम् ] कृष्णा भूमि: = कृष्णभूमम् । अनेन अत्समासान्तः अ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । 'पुंवत् कर्मधारये' (३।२।५७) पुंवत् । [ कृष्णभूमो देश: ] कृष्णा भूमिर्यस्मिन् देशे सः = कृष्णभूमो देशः । अनेन अत्समासान्तः → अ । 'अवर्णवर्णस्य' (७|४|६८) इलुक् । "भूमोऽसंख्यात एकार्थे" इति पाण्डुभूमादेर्नपुंसकत्वम् । [ सर्वभूमिः ] सर्वा चासौ भूमिश्च श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । अ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । पाण्डुभूमो देश: । अनेन अत्समासान्तः → अ । [ निरध्वम् ] निष्क्रान्तोऽध्वानं = सि-अम् । = [ उपसर्गात् ] उपसर्ग पञ्चमी ङसि । [ अध्वनः ] अध्वन् पञ्चमी ङसि । [प्राध्वं शकटम् ] प्रगतमध्वानं = प्राध्वं शकटम् । 'प्रात्यव-परि-निरादयो गत- क्रान्त - क्रुष्ट - ग्लान - क्रान्ताद्यर्थाः प्रथमाद्यन्तैः' (३।१।४७) इत्यादिना समासः । अनेन अत्समासान्तः अ । 'नोऽपदस्य तद्धिते' (७|४|६१) अन्लुक् । सि-अम् । = उदग्भूमो देशः । अनेन अत्समासान्तः → अ । [प्राध्वो रथ: ] प्रगतोऽध्वानं प्राध्वो रथः । 'प्रात्यव-परि-निरादयो०' (३|१|४७ ) इत्यादिना समासः । अनेन अत्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७|४|६१) अन्लुक् । = Jain Education International [ उपाध्वम् ] उपक्रान्तमध्वानमुपाध्वम् । अनेन अत्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७|४|६१) अलुक् । सि-अम् । सर्वभूमि: । 'पूर्वकालैक- सर्व - जरत् - पुराण- नव- केवलम् ' ( ३।१।९७) इत्यादिना उपसर्गादध्वनः ॥ ७।३।७९ ॥ निरध्वम् । अनेन अत्समासान्तः अ । 'नोऽपदस्य०' (७|४|६१) अन्लुक् । [ अत्यध्वम् ] अध्वानमतिक्रान्तमत्यध्वम् । अनेन अत्समासान्तः → अ । 'नोऽपदस्य०' (७|४|६१) अन्लुक् । सि-अम् ॥छा समवा - ऽन्धात् तमसः ॥ ७।३।८० ॥ [ समवाऽन्धात् ] सम् च अवश्च अन्धश्च = समवाऽन्धम्, तस्मात् । [ तमसः ] तमस् पञ्चमी ङसि । 卐 म० वृत्तौ - पाण्डुर्भूमिरस्य । 55 हैमलिङ्गानुशासने नपुंसकलिङ्गप्रकरणेऽष्टमश्लोकम् । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy