SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ [ देवकः ] देवदत्तः कप्न्प्र० → क । देवः ते लुग्वा' (३।२।१०८) इत्युत्तरपदलोपः । अनुकम्पितो देवः । = [ यज्ञकः ] यज्ञदत्तः = यज्ञः 'ते लुग्वा' ( ३।२।१०८) इत्युत्तरपदलोपः । अनुकम्पितो यशः यज्ञकः । अनेन कप्न्प्र० → क । पकारः पुंवद्भावार्थ: । नकारः 'इच्चापुंसोऽनित्क्याप्परे ( २।४।१०७ ) इत्यत्र पर्युदासार्थः । परि समन्तात् उदासो निषेधार्थः इति यावत् । [ देवका ] अत्र देवदत्ता प्रकृतेः । 'ते लुग्वा ' ( ३।२।१०८) इत्यनेन दत्तालोपः । 'गौरादिभ्यो मुख्यान्डी ' (२२४१९) ङी । 'अस्य ङ्य़ां लुक्' (२|४|८६ ) अलुक् । अनुकम्पिता देवी = देवका । अनेन कपनप्र० क 'क्यङ्-मानिपित्तद्धिते' (३२५०) पुंवद्भावः । अत्र कप्नि सति पित्त्वात्पुंवद्भावे नित्त्वादाप्परेऽपि ककारे 'अस्याऽयत्-तत्क्षिपकादीनाम्' (२|४|१११ ) इत्यादिना इत्वं न भवति । [दत्तिका ] देवदत्ता प्रकृतिः । 'ते लुग्वा' ( ३।२।१०८) पूर्वपदस्य लुक् । अनुकम्पिता दत्ता = दत्तिका । 'अनुकम्या- तद्युक्तंनीत्यो:' ( ७|३|३४ ) इत्यादिना कप्प्र० ‘अनुकम्पा-तद्युक्तंनीत्योः’ ( ७।३।३४) इत्यादिना कप्प्र० क । 'आत्' (२|४|१८) आप्प्र० 'इच्चापुंसोऽनित्वयाप्यरे' (२।४।१०७) इत्यादिना अकारस्य इकारः ॥छ । आ । लुक् चाजिनान्तात् ॥ ७।३।३९ ॥ [ लुक् ] लुक् प्रथमा सि । 'दीर्घङ्याब् - व्यञ्जनात् से: ' (१।४।४५) सिलुक् । [च] च प्रथमा सि । 'अव्ययस्य' (३|२|७) सिलुप् । [ अजिनान्तात् ] अजिनमन्ते यस्य तद् = अजिनान्तम्, तस्मात् । [ व्याघ्रकः] व्याघ्राजिनो व्याघ्रमहाणिनो वा नाम मनुष्यः । अनुकम्पितो व्याघ्राजिन: व्याघ्रमहाजिनो वा व्याघ्रः । अनेन कप्न्प्र०क उत्तरपदस्य अजिन महाजिनस्य लुक् च । सिंहाजिनः । अनुकम्पित सिंहाजिनः = सिंहकः । अनेन [ सिंहक: ] सिंहस्येव अजिनं कपून्प्र० → क उत्तरपदस्य लुक् च । क - - चर्म यस्य सः = [ शरभकः ] शरभस्येव अजिनं यस्य सः = शरभाजिनः । अनुकम्पितः शरभाजिनः = शरभकः । अनेन कप्न्प्र० → क उत्तरपदस्य लुक् च । [ वृषकः ] वृषस्येव अजिनं यस्य सः = वृषाजिनः । अनुकम्पितो वृषाजिनः = वृषकः । अनेन कप्न्प्र० क उत्तरपदस्य लुक् च । [ कृष्णक: ] कृष्णमजिनं यस्य सः = कृष्णाजिनः । अनुकम्पितः कृष्णाजिनः उत्तरपदस्य लुक् च । Jain Education International [ उलकः] अनुकम्पितः उलाजिनः उलकः अनेन कपून्प्र० क = । २०३ = देवकः । अनेन [ व्याघ्रकाः ] अनुकम्पिता व्याघ्राजिना व्याघ्रमहाजिना वा व्याघ्रकाः च। 'आत्' (२|४|१८) आप्प्र० आ । - For Personal & Private Use Only = कृष्णकः । अनेन कपनप्र० उत्तरपदस्य लुक् च । अनेन कप्नप्र०क उत्तरपदस्य लुक् www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy