SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १६८ [] वर्णाऽव्ययात् ] वर्णश्च अव्ययं च = वर्णाऽव्ययम्, तस्मात् । [ स्वरूपे] स्वरूप सप्तमी ङि । [कार: ] कार प्रथमा सि । [ अकार: ] अ एव = अकारः । अनेन कारप्र० । [ इकारः ] इरेव इकारः । अनेन कारप्र० । = [ ककारः ] क एव = ककारः । अनेन कारप्र० । [ खकारः] ख एव = खकारः । अनेन कारप्र० । - अव्यय । [ स्वाहाकार: ] स्वाहैव = स्वाहाकारः अनेन कारप्र० । [ स्वधाकारः ] स्वधैव = स्वधाकारः । अनेन कारप्र० । [ वषट्कार:] वषडेव = वषट्कारः । अनेन कारप्र० । [हन्तकारः ] हन्तैव = हन्तकारः । अनेन कारप्र० । [ नमस्कारः ] नमस् एव नमस्कारः अनेन कारप्र० । 'सो रु' (२ १७२) स०र० भ्रातुष्पुत्र- कस्कादयः' (२|३|१४) २० स० । [ ओंकारः] ओमेव = ओंकारः । अनेन कारप्र० । [ चकारः ] च एव = चकारः । अनेन कारप्र० । [ इतिकारः ] इत्येव इतिकारः । अनेन कारप्र० । [ एवकार: ] एवैव [ हुंकार: ] हुमेव = हुंकारः । अनेन कारप्र० । = Jain Education International वर्णाऽव्ययात् स्वरूपे कार: ॥ ७।२।१५६ ॥ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । = एवकारः अनेन कारप्र० । [ पूत्कार: ] पूदेव = पूत्कारः । अनेन कारप्र० । [ सीत्कार ] सीदेव सीत्कारः अनेन कारप्र० । । [ सूत्कारः ] सूदेव सूत्कारः । अनेन कारप्र० । अः विष्णुः, इः कामः, कः ब्रह्मा, खमाकाशम्, ओं ब्रह्म, वर्षाडिन्द्राय स्वाहाग्नये, स्वधा पितृभ्य इत्यर्थपरतायां न भवति । = = [ रात्] र पञ्चमी ङसि । [मनस्कार: ] मन एव मनस्कारः अनेन कारप्र० 'सो रु' (२ १७२) स०र० मनसुशब्दः स्वरादित्वात् अयमव्यय: चित्ताभोगे वर्तते । 'भ्रातुष्पुत्र-कस्कादयः' (२।३।१४ ) इत्यनेन स० । [ अहङ्कारः ] अहमेव = अहङ्कारः । अनेन कारप्र० रावेफः ।। ७।२।१५७ ।। For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy