SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । वल । → वल । [ भ्रातृवलः ] भ्राता अस्यास्ति = भ्रातृवलः । अनेन वलच्प्र० [ उत्साहवलः ] उत्साहो ऽस्यास्ति = उत्साहवलः । अनेन वलच्प्र० [ पुत्रावल: ] पुत्रा अस्य सन्ति = पुत्रावलः । अनेन वलच्प्र० वल । [ उत्सङ्गावल] उत्सङ्गोऽस्यास्ति दीर्घः ॥छ । १०६ उत्सङ्गावलः । अनेन वलच्प्र० वल । 'वलच्यपित्रादेः' (३३२२८२) [ लोमपिच्छादेः ] लोमा च पिच्छ [शेलम्] शख इलक्ष शेलम् । शश्च = [ लोमशः, लोमवान् ] लोमान्यस्य सन्ति = लोमशः लोमवान् । अनेन शप्र० द्वितीये 'आ यात्' (७२२) मतुप्रमत् । मतुप्र० → मत् । लोम-पिच्छादेः शेलम् ॥ ७।२।२८ ॥ लोमपिच्छौ । लोमपिच्छौ आदी यस्य सः - = = [ रोमशः, रोमवान् ] रोमान्यस्य सन्ति Jain Education International = = पिच्छिलः, [ पिच्छिलः, पिच्छवान् ] पिच्छं चिक्कणत्वमस्यास्ति । यद्वा मयूरादिसत्कमस्यास्त्युपमानतया पिच्छवान् । अनेन इलप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । द्वितीये 'आ यात्' (७।२।२) मतुप्र० मत् । उरसिलः, उरस्वान् । अनेन इलप्र० । द्वितीये 'आ यात्' (७२२) [ असिल:, उरस्वान् ] उरोऽस्यास्ति मतुप्र० मत् ॥ छा । रोमशः रोमवान् । अनेन शप्र० द्वितीये 'आ यात्' (७।२।२) नोऽङ्गादेः ॥ ७।२।२९ ॥ लोमपिच्छादिः, तस्मात् । [न: ] न प्रथमा सि । 'सो रुः' (२।१।७२ ) स०र० । [ अङ्गादे: ] अङ्ग इत्येवमादिर्यस्य सः अङ्गादिः, तस्मात् । [ अङ्गना कल्याणाङ्गी स्त्री, अङ्गवती ] अङ्गान्यस्याः सन्ति इति अङ्गना । अनेन नप्र० । रूढिशब्दोऽयम् । कल्याणाङ्गी स्त्री उच्यते । कल्याणमङ्गं यस्याः सा । 'नासिकोद० ' (२२४१३९) ङी । 'अस्य ङ्यां लुक्' (२|४|८६) अलुक् । एवम्-अङ्गवती । 'तदस्याऽस्त्य०' (७।२।१) मतुप्र० मत् । 'अधातूदृदितः' (२1४२) ङी । 'मावर्णान्तोपान्ता' (२११९४) म०व० । [ पामनः, पामवान् ] 'पां पाने' (२) पा । पिबति शरीरकान्तिमिति पामा 'मन्' (उणा० ९११) मन्प्र० । पामा अस्याऽस्ति पामनः पामवान् । अनेन नप्र० । तदस्याऽस्त्यस्मिन्निति मतुः (७१) मतुप्रमत् । 'मावर्णान्तोपान्ता०' (२१९४) म० ६० । शाकी - पलाली - दवा ह्रस्वश्च || ७|२|३० ॥ [शाकीपलालीदवा ] शाकी च पलाली च दर्दूश्च = शाकीपलालीदर्दूः, तस्याः । = [ वामनः, वामवान् ] 'वांक् गति- गन्धनयो: ' (१०६३) वा । वाति गच्छति नीचतामिति वामा । 'मन्' (उणा० ९११) इत्यनेन सूत्रेण मन्प्र० । वामानि - नीचानि अर्थादङ्गान्यस्य सन्ति = वामनः, वामवान् । अनेन नप्र० । 'तदस्याऽस्त्य०' (७२१) मतुप्र० मत् । 'मावर्णान्तोपान्तापञ्च० ' (२।११९४ ) म०व० ॥छ । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy