________________
सप्तमाध्यायस्य प्रथमः पादः ॥
[ केशकः ] केशेषु सक्तः =
[ नखक: ] नखेषु सक्तः = नखकः । अनेन कप्र० ।
[ दन्तकः ] दन्तेषु सक्तः = दन्तकः । अनेन कप्र० ।
केशादिरचनायां प्रसक्त उच्यते ।
केशकः । अनेन कप्र० ।
बहुवचनात् स्वाङ्गसमुदायादपि
[ दन्तौष्ठकः ] दन्ताश्च ओष्ठौ च = दन्तौष्ठा:, तेषु सक्तः = दन्तौष्ठकः । अनेन कप्र० । केशनखा:, तेषु सक्तः = केशनखकः । अनेन कप्र० ॥छ । उदरे विकणाने ॥ ७।१।१८१ ॥
[ केशनखकः ] केशाश्च नखाश्च =
[ उदरे ] उदरे पञ्चमी ङसि । सूत्रत्वात् ( लोप: ) ।
[तु] तु प्रथमा सि ।
[इकण् ] इकण् प्रथमा सि ।
[आद्यूने] 'दिवूच् क्रीडा- जयेच्छा - पणि-द्युति-स्तुति-गतिषु' (१९४४) दिव्, आङ्पूर्व० । आदीव्यति स्म = आद्यूनः । 'क्त-क्तवतू' (५|१|१७४) क्तप्र० त । 'पू- दिव्यञ्चेर्नाशा ऽद्यूताऽनपादाने' (४/१/७२) त० न० । 'अनुनासिके च च्छ् वः शूट्' (४।१।१०८) व० ऊ ऊ । 'इवर्णादेरस्वे० ' (१।२।२१) यत्, तस्मिन् ।
[ औदरिक आद्यून:, औदरिकी ] उदरे सक्त: = औदरिकः । अनेन इकण्प्र० इक । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः औ । ‘अवर्णेवर्णस्य' (७|४|६८) अलुक् । आद्यूनः । एवम् - औदरिकी । 'अणञेयेकण्०' (२।४।२०) ङी ।
[ उदरकोऽन्यः ] उदरे सक्तः = उदरकोऽन्यः । 'स्वाङ्गेषु सक्ते' (७।१।१८०) प्र० छ ।
अंशं हारिणि ॥ ७।१।१८२ ॥
[ अंशम् ] अंशम् पञ्चमी ङसि । सूत्रत्वात् ( लोप: ) ।
[ हारिणि ] 'हंग् हरणे' (८८५) हृ । अवश्यं हरिष्यतीति । 'णिन् चाऽऽवश्यकाऽधमर्ण्य' (५/४१३६) णिन्प्र० इन् । 'नामिनोऽकलि-हले:' ( ४ | ३ |५१) आर् । तस्मिन् । 'र- षृवर्णान्नो ण० ' (२।३।६३) णत्वम् ।
वृद्धिः
[ अंशको दायादः ] अंश । अंशं हारी
अंशको दायादः । अनेन कप्र० ||छ ।
Jain Education International
=
=
तन्त्रादचिरोद्धृते ॥ ७।१।१८३ ॥
[] तन्त्रात् ] तन्त्र पञ्चमी ङसि ।
[ अचिरोद्धृते ] न चिरोद्धृतः = अचिरोद्धृतस्तस्मिन् ।
[तन्त्रकः पटः ] तन्त्रात् पटवानोपकरणादचिरोत्तीर्णः = तन्त्रकः । अनेन कप्र० । प्रत्यग्रः पट इत्यर्थः ॥छ ।
ब्राह्मणान्नानि ॥ ७।१।१८४ ॥
[ ब्राह्मणात् ] ब्राह्मण पञ्चमी ङसि ।
८३
For Personal & Private Use Only
www.jainelibrary.org