SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ स्थान ९ पण्णत्ते तंजहा - अंडए वा, पोयए वा, उग्गहेइ वा, पग्गहिएइ वा, जंणं जं णं दिसं इच्छइ तंणं तं णं दिसं अपडिबद्धे सुचिभूए लहुभूए अप्पगंथे संजमेणं तवसा अप्पाणं भावेभाणे विहरिस्सइ, तस्स णं भगवंतस्स अणुत्तरेणं णाणेणं अणुत्तरेणं दंसणेणं अणुवचरिएणं एवं आलएणं विहारेणं अजवे महवे लाघवे खंती मुत्ती गुत्ती सच्च संजम तवगुण सुचरियसोवचिय फल परिणिव्वाणमग्गेणं अप्पाणं भावेमाणस्स झाणंतरिया वट्टमाणस्स अणंते अणुसरे णिव्वाघाए जाव केवलवरणाणदंसणे समुप्पजिहिंति, तएणं से भगवं अरहा जिणे भविस्सइ, केवली सव्वण्णू सव्वदरिसी सदेव मणुयासुरस्स लोगस्स परियागं जाणइ पासइ, सव्वलोए सव्वजीवाणं आगई गई ठिई चयणं उववायं तक्कं.मणोमाणसियं भुत्तं कडं परिसेवियं आवीकम्मं रहोकम्म अरहा अरहस्स भागी तं तं कालं मणसवयसकाइए जोगे वट्ठमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरिस्सइ । तएणं से भगवं तेणं अणुत्तरेणं केवल वरणाणदंसणेणं सदेवमणुयासुरलोगं अभिसमिच्या समणाणं णिग्गंथाणं 8 पंच महव्वयाई सभावणाई छच्च जीवणिकायधम्म देसमाणे विहरिस्सइ । से जहा णामए अज्जो ! मए समणाणं णिग्गंथाणं एगे आरंभठाणे पण्णत्ते, एवामेव महापउमे वि अरहा समणाणं णिग्गंथाणं एग आरंभठाणं पण्णविहिइ । से जहा णामए अजो ! मए समणाणं णिग्गंथाणं दुविहे बंधणे पण्णत्ते तंजहा - पेजबंधणे दोसबंधणे, एवामेव महापउमे वि अरहा समणाणं णिग्गंथाणं दुविहं बंधणं पण्णविहिइ तंजहा - पेजबंधणं च दोसबंधणं च । से जहा णामए अजो ! मए समणाणं णिग्गंथाणं तओ दंडा पण्णत्ता तंजहा - मणदंडे वयदंडे कायदंडे, एवामेव महापउमे वि समणाणं णिग्गंथाणं तओ दंडा * किसी किसी प्रति में यहाँ पर इतना पाठ अधिक है - 'जे केइ उवसग्गा उप्पजति तंजहा - दिव्या वा मणुस्सा वा तिरिक्ख जोणिया वा ते उप्पण्णे सम्मं सहिस्सइ खमिस्सइ तितिक्खिस्सइ अहियासिस्सइ । तएणं से भगवं अणगारे भविस्सइ ईरियासमिए भासासमिए एवं जहा वद्धमाणसामी तं चैव णिरवसेसं जाव अव्यावार विठसजोगजुत्ते, तस्स थे भगवंतस्स एएणं विहारेणं विहरमाणस्स दुवालसेहिं संवच्छरेहि वीइक्कतेहिं तेरसेहि य पक्खेहि तेरसमस्स णं संवच्छरस्स अंतरा बढमाणस्स अणुसरेणं णाणेणं जहा भावणाए केवलवरणाणदंसणे समुपजिहिति जिणे भविस्सह केवली सव्वण्णू सव्वदरिसी सणेरइए जाव । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004187
Book TitleSthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2008
Total Pages386
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy