SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ चतुर्थ वक्षस्कार - माल्यवान् वक्षस्कार पर्वत २७३ हे गौतम! उत्तरकुरु में अत्यंत समृद्धिशाली यावत् एक पल्योपम आयुष्यधारी उत्तरकुरु नामक देव निवास करता है। हे गौतम! इसी कारण वह उत्तरकुरु के नाम से पुकारा जाता है। अथवा उत्तरकुरु नाम ध्रुव यावत् शाश्वत है। माल्यवान् वक्षस्कार पर्वत (१०८) कहि णं भंते! महाविदेहे वासे मालवंते णामं वक्खारपव्वए पण्णत्ते? . गोयमा! मंदरस्स पव्वयस्स उत्तरपुरस्थिमेणं णीलवंतस्स वासहरपव्वयस्स दाहिणेणं उत्तरकुराए० पुरथिमेणं कच्छस्स चक्कवट्टिविजयस्स पच्चत्थिमेणं एत्थ णं महाविदेहे वासे मालवंते णामं वक्खारपव्वए पण्णत्ते उत्तरदाहिणायए पाईणपडीणविच्छिण्णे जं चेव गंधमायणस्स पमाणं विक्खम्भो य णवरमिमं णाणत्तं सव्ववेरुलियामए अवसिटुं तं चेव जाव गोयमा! णव कूडा पण्णत्ता, तंजहा - सिद्धाययणकूडे - गाहा - सिद्धे य मालवंते उत्तरकुरु कच्छसागरे रयए। सीओय पुण्णभद्दे हरिस्सहे चेव बोद्धव्वे॥१॥ कहि णं भंते! मालवंते वक्खारपव्वए सिद्धाययणकूडे णामं कूडे पण्णत्ते? गोयमा! मंदरस्स पव्वयस्स उत्तरपुरत्थिमेणं मालवंतस्स कूडस्स दाहिणपच्चत्थिमेणं एत्थ णं सिद्धाययणकूडे णामं कूडे पण्णत्ते पंच जोयणसयाई उड़े उच्चत्तेणं अवसिहं तं चेव जाव रायहाणी, एवं मालवंतस्स कूडस्स उत्तरकुरुकूडस्स कच्छकूडस्स, एए चत्तारि कूडा दिसाहिं पमाणेहिं णेयव्वा, कूडसरिसणामया देवा। कहि णं भंते! मालवंते० सागरकूडे णामं कूडे पण्णत्ते? गोयमा! कच्छकूडस्स उत्तरपुरस्थिमेणं रययकूडस्स दक्खिणेणं एत्थ णं सागरकूडे णामं पण्णत्ते पंच जोयणसयाई उद्धं उच्चत्तेणं अवसिटुं तं चेव सुभोगा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004179
Book TitleJambudwip Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2004
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy