SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ चतुर्थ वक्षस्कार - जंबू पीठ एवं जंबू सुदर्शना २६७ बहुमज्झदेसभाए बारस जोयणाई बाहल्लेणं तयणंतरं च णं मायाए २ पएसपरिहाणीए परिहायमाणे २ सव्वेसु णं चरिमपेरंतेसु दो दो गाउयाई बाहल्लेणं सव्वजम्बूणयामए अच्छे०, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते दुण्हंपि वण्णओ, तस्स णं जम्बूपेढस्स चउद्दिसिं एए चत्तारि तिसोवाणपडिरूवगा पण्णत्ता वण्णओ जाव तोरणाई, तस्स णं जम्बूपेढस्स बहुमज्झदेसभाए एत्थ णं मणिपेढिया पण्णत्ता अट्ठजोयणाई आयाम-विक्खम्भेणं चत्तारि जोयणाई बाहल्लेणं, तीसे णं मणिपेढियाए उप्पिं एत्थ णं जम्बूसुदंसणा पण्णत्ता अट्ट जोयणाई उडे उच्चत्तेणं अद्धजोयणं उव्वेहेणं, तीसे णं खंधो दो जोयणाई उर्ल्ड उच्चत्तेणं अद्धजोयणं बाहल्लेणं, तीसे णं साला छ जोयणाई उडे उच्चत्तेणं बहुमज्झदेसभाए अट्ठ जोयणाई आयामविक्खम्भेणं साइरेगाइं अट्ठ जोयणाई सव्वग्गेणं। तीसे णं अयमेयारूवे वण्णावासे पण्णत्ते, वइरामया मूला रययसुपइट्ठियविडिमा जाव अहियमणणिव्यूँइकरी पासाईया दरिसणिजा०, जम्बूए णं सुदंसणाए चउद्दिसिं चत्तारि साला पण्णत्ता, तेसि णं सालाणं बहुमज्झदेसभाए एत्थ णं सिद्धाययणे पण्णत्ते, कोसं आयामेणं अद्धकोसं विक्खम्भेणं देसूणगं कोसं उद्धं उच्चत्तेणं अणेग-ख़म्भसयसण्णिविढे जाव दारा पंचधणुसयाई उडे उच्चत्तेणं जाव वणमालाओ मणिपेढिया पंचधणुसयाई आयामविक्खंभेणं अड्डाइजाई धणुसयाई बाहल्लेणं, तीसे णं मणिपेढियाए उप्पिं देवच्छंदए पंचधणुसयाई आयामविक्खम्भेणं साइरेगाइं पंचधणुसयाइं उडं उच्चत्तेणं जिणपडिमावण्णओ णेयव्वोत्ति। तत्थ णं जे से पुरथिमिल्ले साले एत्थ णं भवणे पण्णत्ते कोसं आयामेणं एवमेव णवरमित्थ सयणिजं सेसेसु पासायवडेंसया सीहासणा य सपरिवारा इति। जम्बू णं० बारसहिं पउमवरवेइयाहिं सव्वओ समंता संपरिक्खित्ता, वेइयाणं वण्णओ, जम्बू णं० अण्णेणं अट्ठसएणं जम्बूणं तद्दधुच्चत्ताणं सव्वओ समंता संपरिक्खित्ता, तासि णं वण्णओ, ताओ णं जम्बू छहिं पउमवरवेइयाहिं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004179
Book TitleJambudwip Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2004
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy