SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्ति सूत्र अण्णमण्णस्स अंतिए एयमहं पडिसुणेंति, पडिसुणेत्ता ताए उक्किट्ठाए तुरियाए जाव वीइवयमाणा २ जेणेव जंबुद्दीवे दीवे उत्तरदृभरहे वासे जेणेव सिंधू महाणई जेणेव आवाड चिलाया तेणेव उवागच्छंति २ त्ता अंतलिक्खपडि वण्णा सखिखिणियाइं पंचवण्णाइं वत्थाइं पवरपरिहिया ते आवाडचिलाए एवं वयासीहं भो आवाडचिलाया! जण्णं तुब्भे देवाणुप्पिया! वालुयासंथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिया अम्हे कुलदेवए मेहमुहे णागकुमारे देवे मणसीकरेमाणा २ चिट्ठह तए णं अम्हे मेहमुहा णागकुमारा देवा तुब्भं कुलदेवया तुम्हं अंतियण्णं पाउब्भूया, तं वदह णं देवाणुप्पिया! किं करेमो किं च आचिट्ठामो के व भे मणसाइए? तए णं ते आवाडचिलाया मेहमुहाणं णागकुमाराणं देवाणं अंतिए एयमट्ठ सोच्चा णिसम्म हट्ठतुट्ठचित्तमाणंदिया जाव हियया उट्ठाए उट्ठेति २ त्ता जेणेव मेहमुहा णागकुमारा देवा तेणेव उवागच्छंति २ त्ता करयलपरिग्गहियं जाव मत्थ अंजलिं 'कट्टु मेहमुहे णागकुमारे देवे जएणं विजएणं वद्धावेंति २ त्ता एवं वयासी - एस णं देवाणुप्पिया! केइ अपत्थियपत्थए दुरंतपंतलक्खणे जाव हिरिसिरिपरिवज्जिए जे णं अम्हं विसयस्स उवरिं वीरिएणं हव्वमागच्छइ, तं तहा णं घत्तेह देवाणुप्पिया ! जहा णं एस अम्हं विसयस्स उवरिं वीरिएणं णो हव्वमागच्छइ । १६८ तणं ते मेहमुहा णागकुमारा देवा ते आवाडचिलाए एवं वयासी- एस णं भो देवाप्पिया! भरहे णामं राया चाउरंतचक्कवट्टी महिड्डिए महज्जुईए जाव महासोक्खे, णो खलु एस सक्को केणइ देवेण वा दाणवेण वा किण्णरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वा सत्थप्पओगेण वा अग्गिप्पओगेण वा मंतप्पओगेण वा उद्दवित्त वा पडिसेहित्तए वा, तहाविय णं तुब्भं पियट्टयाए भरहस्स रण्णो उवसग्गं करेमोत्तिकट्टु तेसिं आवाडचिलायाणं अंतियाओ अवक्कमंति २त्ता वेउव्वियसमुग्घाएणं समोहति २ त्ता मेहाणीयं विउव्वंति २ त्ता जेणेव भरहस्स रण्णो विजयक्खंधावारणिवेसे तेणेव उवागच्छंत २ त्ता उप्पिं विजयक्खंधावार - णिवेसस्स खिप्पामेव Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004179
Book TitleJambudwip Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2004
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy