SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३० *4--0-0-4-10-24-9-10-12-20-00-00-00-00-00-00--00-00-00-00-00-19-19-19-09-19-10-*-*-08--10-19-10-9-19-08-18 जम्बूद्वीप प्रज्ञप्ति सूत्र हंदि सुणंतु भवंतो अभिंतरओ सरस्स जे देवा। णागासुरा सुवण्णा सव्वे मे ते विसयवासी॥ २॥ इतिक? उसुं णिसिरइत्तिपरिगरणिगरियमज्झो वाउद्धृय-सोभमाणकोसेजो। चित्तेण सोभए धणुवरेण इंदोव्व पच्चक्खं॥ ३॥ तं चंचलायमाणं पंचमि चंदोवमं महाचावं। छज्जइ वामे हत्थे णरवइणो तंमि विजयंमि॥ ४॥ तए णं से सरे भरहेणं रण्णा णिसट्टे समाणे खिप्पामेव दुवालस जोयणाई गंता मागहतित्थाहिवइस्स देवस्स भवणंसि णिवइए, तए णं से मागहतित्थाहिवई देवे भवणंसि सरं णिवइयं पासइ २ ता आसुरुत्ते रुट्टे चंडिक्किए कुविए मिसिमिसेमाणे तिवलियं भिउडिं णिडाले साहरइ २ ता एवं वयासी - केस णं भो! एस अपत्थियपत्थए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे हिरिसिरिपरिवज्जिए जे णं मम इमाए एयाणुरूवाए दिव्वाए देविड्डीए दिव्वाए देवजुईए दिव्वेणं देवाणुभावेणं लद्धाए पत्ताए अभिसमण्णागयाए उप्पिं अप्पुस्सुए भवणंसि सरं णिसिरइत्तिक? सीहासणाओ अब्भुढेइ २ ता जेणेव से णामाहयंके सरे तेणेव उवागच्छइ २ ता तं णामाहयंकं सरं गेण्हइ णामंकं अणुप्पवाएइ णामंकं अणुप्पवाएमाणस्स इमे एयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था - उप्पण्णे खलु भो! जंबुद्दीवे दीवे भरहे वासे भरहे णामं राया चाउरंतचक्कवट्टी तं जीयमेयं तीयपच्चुप्पण्णमणागयाणं मागहतित्थकुमाराणं देवाणं राईणमुवत्थाणियं करेत्तए, तं गच्छामि णं अहंपि भरहस्स रणो उवत्थाणियं फरेमि त्तिकदृ एवं संपेहेइ, संपेहेत्ता हारं मउडं कुंडलाणि य कडगाणि य तुडियाणि य वत्थाणि य आभरणाणि य सरं च णामाहयंकं मागहतित्थोदगं च गेण्हइ गिण्हित्ता ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जयणाए सीहाए सिग्घाए उधुयाए दिव्वाए देवगईए वीईवयमाणे २ जेणेव भरहे राया तेणेव उवागच्छइ, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004179
Book TitleJambudwip Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2004
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy