SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २८७ योगबिन्दु सूत्र : ४६५-४६६-४६७-४६८ २८७ अथ ज्ञानवादिमतमाशंक्य परिहरनाह कुमारी सुतजन्मादिस्वप्नबुद्धिसमोदिता । भ्रान्तिः सर्वेयमिति चेन्ननु सा धर्म एव हि ॥४६६॥ 'कुमार्या:- अद्याप्यप्राप्तविवाहाया या सुतजन्मादिस्वप्नबुद्धि: तत्समोदिता-प्रतिपादिता भ्रान्तिः सर्वेयं प्रतिपाद्यप्रतिपादकादिरूपा' इत्येवम् चेद्यदि ब्रूषे हे ज्ञानवादिन् ? तथा चैतदार्षम्-" यथा कुमारी स्वप्नान्तरेऽस्मिञ्जातं च पुत्रं विगतं च पश्येत् । जाते च हृष्टा, विगते च खिन्ना, तथोपमान् जानत सर्वधर्मान् ॥१॥" अत्र प्रतिविधीयते-ननु इति परपक्षाक्षमायां साकुमारीसुतजन्मादिबुद्धिः धर्म एव हि-अवस्थाविशेष एव, नापरं किञ्चित् ॥४६६ ॥ कुत इत्याह कुमार्या भाव एवेह, यदेतदुपपद्यते । .. वन्ध्यापुत्रस्य लोकेऽस्मिन्न जातु स्वप्नदर्शनम् ॥४६७॥ कुमार्या:-कुमारीरूपायाः स्त्रिया: भाव एव-सत्तायामेव इह-जगति यद्यस्मात् एतत्प्रकृतं-स्वप्नदर्शनं, उपपद्यते । अत्रैव व्यतिरेकेण प्रतिवस्तूपमामाह वन्ध्यापुत्रस्य-प्रतीतरूपस्य लोकेऽस्मिन् न-नैव, जातु-कदाचित्, स्वप्नदर्शनम्, तथा कुमारीसमः कश्चिदवस्थित एवात्माभ्युपगन्तव्य: यस्येमे तत्त्वचिन्तादयो विशेषाः 'सुतजन्मादिस्वप्नबुद्धिसमा भवद्भिः कल्प्यन्त इति ॥४६७॥ अथ द्वितीयपक्षमधिकृत्याह क्षणिकत्वं तु नैवास्य, क्षणादूर्ध्वं विनाशतः । अन्यस्याभावतोऽसिद्धेरन्यथाऽन्वयभावतः ॥४६८॥ क्षणिकत्वं तु एकक्षणस्थायित्वं पुन: नैवास्यात्मनो युज्यते । कुत इत्याह क्षणात्-स्वरूपलाभसमयलक्षणात् ऊर्ध्व-उपरि विनाशत:-सर्वथोपरमात् अन्यस्यअनन्तरलक्षणस्य अभावतः-अभावाद्वन्ध्यासुतादिप्रख्यात् असिद्धेः अनुत्पत्तेः, अन्यथा यदि भावादेव भावसिद्धिरभ्युपगम्यते तदा अन्वयभावत: अन्वयसम्भवात्पूर्वक्षणस्यैव कथञ्चिदभावीभूतस्यान्वयानुवृत्तिः कार्यतया भवनादित्यर्थः तस्य १. पुनर्जन्मादि-A; २ भावनादि-A: भावनमि- BC Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy