SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ योगबिन्दु सूत्र : ३७६-३७७-३७८-३७९ आस्रवो बन्धहेतुत्वाद्बन्ध एवेह यन्मतः । स साम्परायिको मुख्यस्तदेषोऽर्थोऽस्य सङ्गतः ॥ ३७६ ॥ आस्रवत्यापतति कर्म यस्मिन्स आस्रवः शुद्धोऽशुद्धश्च योगभूत आस्रवः, बन्धहेतुत्वाद्बन्धस्य कारणत्वात् बन्ध एव - ज्ञानावरणादिकर्मरूप एव, कारणे कार्योपचारात् इह प्रक्रमे यद्यस्मात् मतः- संमतः साम्परायिकः - कषायप्रभवः सूक्ष्मसम्परायगुणस्थानकावसानः मुख्यो - ऽनुपचरितः, तत्तस्मात् एषः साम्परायिकबन्धलक्षणः अर्थोऽभिधेयम्, अस्य - आस्रवस्य सङ्गतः ॥३७६॥ एवं चरमदेहस्य सम्परायवियोगतः । इत्वरास्त्रवभावेऽपि, स तथानास्त्रवो मतः ॥ ३७७ ॥ एवं यथा सकषायस्य सास्रवो योगस्तथा चरमदेहस्य - पश्चिमशरीरस्य सम्परायवियोगतः - कोपादिकषायविरहात् । 'इत्वरास्रवभावेऽपि ' केवलं योगप्रत्ययद्विसामयिकबलवेदनीयबन्धसद्भावे किं पुनस्तदभाव इत्यपिशब्दार्थः । एवंविधो यः सः 'तथा' तत्प्रकारो अनास्रवो द्वितीयो योगभेदो मतः ॥ ३७७ ॥ ननु कथं सास्रवोऽपि योगोऽनास्रव उक्त इत्याशंक्याह २६० निश्चयेनात्र शब्दार्थः, सर्वत्र व्यवहारतः । निश्चयव्यवहारौ च द्वावप्यभिमतार्थदौ ॥ ३७८ ॥ निश्चयेनोपलक्षितानिश्चयप्रापकादित्यर्थः अत्र - योगाधिकारे शब्दार्थोऽनास्रवादिशब्दगतः सर्वत्र - 'सर्वेषु व्यवहारतो - व्यवहारादेशात् । निश्चयेन ह्ययोगिकेवलिन्यनास्रवो योग:, यस्तु सयोगिन्यप्यनात्रत्वेन योगोऽभिधीयते स निश्चयहेतुना व्यवहारेणेति । एवं च सति 'निश्चयव्यवहारौ च' निश्चयो व्यवहारश्चेत्यर्थः द्वावप्यभिमतार्थदौ - इष्टफलदायकौ वर्तेत इति ॥३७८ ॥ अथोपसंहरन्नाह संक्षेपात्सफलो योग, इति सन्दर्शितो ह्ययम् । आद्यन्तौ तु पुनः स्पष्टं, ब्रूमोऽस्यैव विशेषतः ॥३७९॥ संक्षेपात्-समासात् सफलः सह फलेन योग इति - एवं सन्दर्शितः । १. सर्वेषु पदेषु व्यवहा -A.B.; Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy