SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ धर्मसंन्यास - सामर्थ्ययोगकालः योगसंन्यास-सामर्थ्ययोगकालः अष्ट मित्रादियोगदृष्टयः समेघामेघरात्र्याद्युदाहरणत ओघदृष्टिः तृणाग्न्यादिप्रभोदाहरणतः सद्दृष्टिः मित्रादिदृष्टेः प्राशस्त्यहेतुः खेदादिदोषाष्टक - अद्वेषादिगुणस्थानानि प्रस्तुते दृष्टिशब्दार्थाभिधानम् दृष्टेरष्टविधत्वं बहुविधत्वं च प्रतिपातेतरादिभेदा दृष्टीनाम् निशि स्वापसमो दिव्यभवः मित्रादृष्टिगतदर्शनयमादिनिरूपणम् तत्र योगबीजानामुपादानम् जिनेषु कुशलचित्तादियोगबीजानि उपादेयमत्यादिशुद्धिप्रयोजकम् आचार्यादिवैयावृत्त्यं योगबीजान्तरम् सहजभवोद्वेगादियोगबीजानि सिद्धान्तलेखनादि योगबीजम् प्रभूतभावमलक्षये योगबीजोपादानम्चरमावर्त्ते एव भावमलक्षयः दुःखितदयादि भावमलक्षयलाञ्छनम् ८३ अन्धविवादतुल्यस्य निरर्थकता अवञ्चकयोगात् शुभनिमित्तियोगः योगक्रियाफलाख्यमवञ्चकत्रयम् सत्प्रणामादि अवञ्चकत्रयनिमित्तम् भावमलघनतायां तदभावः चरमयथाप्रवृत्तकरणस्यापूर्वता तारादृष्टिगत दर्शनादिस्वरूपम् योगकथाप्रेम- शुद्धयोगनियमादि शिष्टप्रामाण्यांगीकारः बलादृष्टिगतदर्शनादिस्वरूपम् तत्त्वगोचरशुश्रूषास्वरूपम् क्षेपदोषाभावः दीप्रादृष्टिगततत्त्व श्रवणादि सूक्ष्मबोधलक्षणम् मित्रादिचतुर्दृष्टिष्ववेद्यसंवेद्यपदम् स्थिरादिचतुर्दृष्टिषु वेद्यसंवेद्यपदम् वेद्यसंवेद्याऽवेद्यसंवेद्यपदयोर्लक्षणम् ७१ |भवाभिनंदिलक्षणम् ७१ कण्डूयनधीवद्भोगेच्छानुपरतिः ७२ अवेद्यसंवेद्यपदविजयलिंगानि ७३ कुतर्कस्यानर्थसन्ततिः ७४ परार्थकरणं श्रुतादिसम्पत्तिबीजम् ७५ कुतर्काऽसारतायां हस्तिदृष्टान्तः ७६ कुतर्कसमर्थनदृष्टान्तसुलभता ७६ अतीन्द्रियार्थानामागमगोचरता Jain Education International ९४ ९५ ९७ ९८ ९८ ९९ १०० १०१ ७६ आगमानुमानयोगाभ्यासैरुत्तमतत्त्वलाभः १०२ ७७ सर्वज्ञस्य नामभेदेऽपि नानेकत्वम् ७८ सर्वज्ञाश्रये नृपतिदृष्टान्तः १०२ १०३ १०४ ७८. संसारीतरदेवानां चित्राऽचित्रभक्तिः ७८ इष्टापूर्तस्वरूपम् १०५ ७९ अभिसंधिभेदे फलभेदः १०५ १०६ ८० बुद्धिज्ञानाऽसंमोहत्रैविध्यं बोधस्य ८१ सदनुष्ठानलक्षणम् १०७ ८१ बुद्धि - ज्ञान - असंमोहपूर्वककर्मणां फलानि१०७ ८२ परतत्त्वनिर्वाणस्वरूपादिविवरणम् ८२ सर्वज्ञभेदाभावेऽपि देशनाभेदहेतुः ८२ नय - कालभेदाद्देशनाभेदः ८३ अनुमानात् सम्यग्निश्चयाभावः ८३ शुष्कतर्कग्रहत्यागोपदेशः ८४ परपीडापरिहारादेरुपदेश: ८४ स्थिरादृष्टिप्रतिपादनम् ८५ धर्मजनितभोगासारता ८५ स्थिरायामलौल्यादिगुणा अन्यप्रोक्ताः ८६ कान्तादृष्टिस्वरूपम् ८६ भोगानामत्र न भवहेतुत्वम् ८७ प्रभादृष्टिस्वरूपम् ८८ सुखदुःखयोर्लक्षणे ८८ असंगानुष्ठाननामान्तराणि ८९ परादृष्टिस्वरूपम् ९१ द्वितीयापूर्वकरणे धर्मसंन्यासयोगः ९२ चन्द्रवज्जीवस्यावरणविगमात्सर्वज्ञता९२ दिप्राप्तिः ९३ शैलेशीयोगान्निर्वाणलाभः 15 For Personal & Private Use Only १०८ ११० ११० १११ ११२ ११२ ११३ ११४ ११५ ११६ ११६ ११७ ११८ ११८ ११९ ११९ १२० १२१ १२१ www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy