SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सुवण्णरुप्पस्स उ पव्वया भवे, सिआ हु केलाससमा असंखया । नरस्य लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अणंतिआ ||४८।। सुवर्णरुप्यस्य तु पर्वता भवेयुः, स्यात् हु कैलाससमा असंख्यकाः । नरस्य लुब्धस्य न तैः किंचित्, इच्छा हु आकाशसमा अनन्तिका ||४८।। पुढवी साली जवा चेव, हिरण्णं पसुभिस्सह | पडिपुण्णं नालमेगस्स, इइ विज्जा तवं चरे ||४९।। पृथ्वी शालयः यवाश्चैव, हिरण्यं पशुभिः सह । प्रतिपूर्ण नालमेकस्य, इति विदित्वा तपश्चरेत् ।।४९।। एअमट्ठं निसामित्ता, हेउकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ।।५०।। एतमर्थं निशम्य, हेतुकारणनोदितः । ततो नमि राजर्षिः, देवेन्द्रः इदमब्रवीत् ।।५०।। . . ७९ . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy