SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ इड्डी जुई जसो वण्णो, आउं सुहमणुत्तरं । भुज्जो जत्थ मणुस्सेसु तत्थ से उववज्जई ।। २७ ।। ऋद्धिर्द्युतिर्यशोवर्णः, आयुः सुखमनुत्तरम् । भूयो यत्र मनुष्येषु तत्र स उपपद्यते ।। २७ ।। बालस्स परस बालत्तं, अहम्मं पडिवज्जिआ । चिच्चा धम्मं अहम्मिट्टे, नरएसु उववज्जई ।। २८ ।। बालस्य पश्य बालत्वं, अधर्म प्रतिपद्य । त्यक्त्वा धर्मे अधर्मिष्ठः नरके उपपद्यते ।। २८ ।। धीरस्स पस्स धीरतं सव्वधम्माणुवत्तिणो । चिच्चा अधम्मं धम्मिट्टे, देवेसु उववज्जइ । २९ ।। I धीरस्य पश्य धीरत्वं, सर्वधर्मानुवर्तिनः । त्यक्त्वा अधर्म धर्मिष्ठः देवेषु उपपद्यते ।। २९ ।। तुलिआणं बालभावं, अबालं चेव पंडिए । चइऊण बालभावं, अबालं सेवए मुणि त्तिबेमि ||३०|| तोलयित्वा बालभावं, अबालं चैव पण्डितः । त्यक्त्वा बालभावं, सेवते मुनिरिति ब्रवीमि ।। ३० ।। ६१ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy