SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ एवं जिअं सपेहाए, तुलिआ बालं च पंडिअं । मूलिअं ते पवेसंति, माणुसिं जोणिमिति जे |१९।। एवं जितं संप्रेक्ष्य, तोलयित्वा बालं च पण्डितम् । मौलिकं ते प्रविशन्ति, मानुषीं योनिमायान्ति ये ।।१९।। वेमायाहिं सिक्खाहिं, जे नरा गिहिसुव्वया । उविति माणुसं जोणिं, कम्मसच्चा हु पाणिणो ||२०|| विमात्राभिः शिक्षाभिः, ये नरा गृहिसुव्रताः । उपयान्ति मानुषीं योनि, कर्मसत्याः खलु प्राणिनः ।।२०।। जेसिं तु विउला सिक्खा, मूलिअं ते अइथिआ । सीलवंता सविसेसा, अदीणा जंति देवयं ||२१|| येषां तु विपुला शिक्षा, मौलिकं ते अतिक्रम्य । शीलवन्तः सविशेषाः, अदीना यान्ति देवताम् ।।२१।। एवमदीणवं भिक्खं, अगारिं च विआणिआ । कहं नु जिच्चमेलिक्खं, जिच्चमाणो न संविदे ||२२।। एवमदैन्यवन्तं भिक्षु अगारिणं च विज्ञाय । कथं नु जेयं ईदृक्षं, जीयमानो न संवित्ते ।।२२।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy