SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्री उरश्रीयाध्ययन- ७ जहाऽऽएसं समुद्दिस्स, कोइ पोसिज्ज एलयं । ओअणं जवसं दिज्जा, पोसिज्जावि सयंगणे ||१|| यथाऽऽदेशं समुद्दिश्य कोऽपि पोषयेत् एडकम् । ओदनं यवसं दद्यात्, पोषयेदपि स्वकाङ्गणे ||१|| तओ से पुट्टे परिवूढे, जायमेए महोदरे । पीणिए विउले देहें, आएसं परिकंख ॥२॥ ततः स पुष्टः परिवृढः, जातमेदाः महोदरः । प्रीणितः विपुले देहे, आदेशं परिकाङ्क्षति || २ || जाव न इए आएसे, ताव जीवइ सेऽदुहि । अह पत्तंमि आएसे, सीसं छित्तूण भुज्जइ ||३|| यावन्न एति आदेशः, गवज्जीवति सोऽदुःखी । अथ प्राप्ते आदेशे, शिरश्छित्त्वा भुज्यते || ३ || जहा खलु से उरब्भे, आएसाए समीहिए । एवं बाले अहम्मिट्टे, ईहए नरयाउयं ||४|| ५४ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy