SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ एवं सिक्खासमावणे, गिहवासे वि सुव्वए । मुच्चई छविपव्वाओ, गच्छे जक्खसलोगयं ।। २४ ।। एवं शिक्षासमापन्नः गृहवासेऽपि सुव्रतः । मुच्यते छविपर्वतः गच्छेत् यक्षसलोकताम् ।।२४।। अह जे संवुडे भिक्खू, दुण्हमन्नयरे सिया । सव्वदुक्खप्पहिणे वा देवे वावि महिड्डिए || २५ ।। 1 अथ यः संवृतः भिक्षुः द्वयोरन्यतरः स्यात् । सर्वदुःखप्रहीणो वा, देवो वाऽपि महर्द्धिकः || २५ ।। उत्तराइं विमोहाई, जुइमंताणुपुव्वसो । समाइण्णाई जक्खेहिं, आवासाइं जसंसिणो ||२६|| उत्तराः विमोहाः, द्युतिमन्तः अनुपूर्वतः । समाकीर्णाः यक्षैः, आवासाः यशस्विनः ||२६|| दीहाउया इड्डिमंता, समिद्धा कामरूविणो । अहुंणोववन्नसंकासा, भुज्जो अच्चिमालिप्पभा ||२७ ।। दीर्घायुषः ऋद्धिमन्तः समिद्धाः कामरूपिणः । अधुनोपपन्नसंकाशाः, भूयोऽर्चिर्मालिप्रभाः ||२७|| ४६ Jain Education International 1 For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy