SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ तओ से मरणंतम्मि, बाले संतस्सई भया । अकाममरणं मरइ, धुत्ते वा कलिणा जिए ।।१६।। ततः स मरणान्ते, बालः संत्रस्यति भयात् । . अकाममरणेन म्रियते, धूर्त इव कलिना जितः ।।१६ ।। एयं अकाममरणं बालाणं तु पवेइयं । एत्तो सकाममरणं, पंडिआणं सुणेह मे ||१७|| एतद् अकाममरणं, बालानां तु प्रवेदितम् । इतः सकाममरणं, पंडितानां शृणुत मे ।।१७।। मरणं पि सपुण्णाणं, जहा मे तमणुस्सयं । विप्पसण्ण-मणाघायं, संजयाण वुसीमओ ||१८|| मरणमपि सपुष्यानां, यथा मे यदनुश्रुतम् । विप्रसन्नमनाघातं, संयतानां वश्यवताम् ।।१८ ।। ण इमं सव्वेसु भिक्खुसु, न इमं सव्वेसु गारिसु । नाणासीला अगारत्था, विसमसीला च भिक्खुणो ||१९| नेदं सर्वेषु भिक्षुषु, नेदं सर्वेषु अगारिषु । नानाशीला अगारस्थाः, विषमशीलाश्च भिक्षवः ।।१९।। ४४ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy