________________
तत्थ ठिच्चा जहाठाणं, जक्खा आउक्खये चुया | उति माणुसं जोणिं, से दसंगे अभिजायइ ।।१६।। तत्र स्थित्वा यथास्थानं, यक्षा आयुः क्षये च्युताः । उपयान्ति मानुषीं योनिं, स दशाङ्गोऽभिजायते ||१६ ।। खेतं वत्थु हिरण्णं च, पसवो दास-पोरुसं । चत्तारि कामखंधाणि, तत्थ से उववज्जइ ||१७|| क्षेत्रं वास्तु हिरण्यं च, पशवो दासपौरुषेयं । चत्वारः कामस्कन्धाः , तत्र स उपपद्यते ।।१७।। मित्तवं नाइवं होइ, उच्चागोए य वण्णवं । अप्पायंके महापण्णे, अभिजाए जसो बले ।।१८।। मित्रवान् ज्ञातिमान् भवति, उच्चैर्गोत्रश्च वर्णवान् ।। अल्पातङ्क महाप्रज्ञः अभिजातः यशस्वी बली ।।१८।। भुच्चा माणुस्सए भोए, अप्पडिरूवे अहाउयं । पुव्वं विसुद्धसद्धम्मे, केवलं बोहिबुज्झिया ।।१९।। चउरंगं दुल्लहं णच्चा, संजमं पडिवज्जिया । . तवसा धुअकम्मंसे, सिद्धे हवइ सासए त्ति बेमि ।।२०।।
।। युग्मम् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org