________________
नच्चा उप्पइयं दुक्खं, वेयणाए दुहट्टिए । अदीणो ठावए पन्नं, पुट्टो तत्थ अहियासए ।।३२।। ज्ञात्वा उत्पतितं दुःखं वेदनया दुःखार्तितः । अदीनः स्थापयेत् प्रज्ञां, स्पृष्टस्तत्र अधिसहेत ||३२|| तेगिच्छं नाभिनंदिज्जा, संचिक्खत्तगवेसए । एअं खु तस्स सामन्नं जं न कुज्जा न कारए ||३३।। चिकित्सां नाभिनन्देत्, संतिष्ठेत आत्मगवेषकः । एतत् खु तस्य श्रामण्यं, यन्न कुर्यात् न कारयेत् ।।३३।। अचलेगस्स लूहस्स, संजयस्स तवस्सिणो | तणेसु सयमाणस्स, होज्जा गायविराहणा ||३४।। अचेलकस्स रूक्षस्य, संयतस्य तपस्विनः | तृणेषु शयानस्य, भवति गात्रविराधना ।।३४।। आयवस्स निवाएणं, अउला हवइ वेयणा । एअं नच्चा न सेवंति, तंतुजं तणतज्जिआ ||३५|| आतपस्य निपातेन, अतुला भवति वेदना । एवं ज्ञात्वा न सेवन्ते, तन्तुजं तृणतर्जिताः ।।३५।।
२४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org