SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ के ते हरए के अ ते संतितित्थे, कहिंसि ण्हाओ व रयं जहासि । अक्खाहि णो संजयजक्खपूइआ, इच्छामु नाउं भवओ सगासे ।।५।। कस्तेहृदो ? किं च ते शान्त्यै तीर्थं ?, कस्मिन् स्नातः वा रजः जहासि । आचक्ष्व नो संयत यक्षपूजित ! इच्छामो ज्ञातुं भवतः सकाशे ||४५।। धम्मे हरए बंभे संतितित्थे, . अणाइले अत्तपसन्नलेसे । जहिंसि पहाओ विमलो विसुद्धो, ___ सुसीतिभूओ पजहामि दोसं ||४६।। धर्मः हृदः ब्रह्मः शान्तितीर्थं, अनाविले आत्मप्रसन्नलेश्यम् । यस्मिन् स्नातो विमलो विशुद्धः, सुशीतीभूतो प्रजहामि दोषम् ।।४६ ।। ११८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy