SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ अच्चेमु ते महाभाग !, न ते किंचि न अच्चिमो। भुंजाहि सालिमं कूर, नाणावंजणसुंजअं ||३४।। अर्चयामः त्वां महाभाग ! न तव किञ्चिन्न अर्चयामः | मुक्ष्व शालियमं कूरं, नानाव्यञ्जनसंयुतम् ।।३४।। इमं च मे अस्थि पभूअमन्नं, तं भूजसु अम्हमणुग्गहट्ठा | बाढंत पडिच्छइ भत्तपाणं, मासस्स उ पारणए महप्पा ! ||३५।। इदं च ममाऽस्ति प्रभूतमन्नं, तत् भुव अस्माकमनुग्रहार्थम् । बाढमिति प्रतिच्छति भक्तपानं, मासस्यैव पारणकं महात्मा ।।३५।। तहिअं गंधोदयपुप्फवासं, दिव्वा तहिं वसुहारा य वुट्ठा । पहयाओ दुंदुहीओ सुरेहिं, आगासे अहो दाणं च धुटठं ||३६ ।। तत्र गन्धोदकपुष्पवर्ष, दिव्या तत्र वसुधारा च वृष्टा । प्रहत्ता दुन्दुभयः सुरैः, आकाशे अहो दानं च धुष्टम् ।।३६ ।। सक्खं खु दीसइ तवोविसेसो, न दीसई जाइविसेसु कोई । सोवागपुतं हरिएससाहु, जस्सेरिया इढि महाणुभागा ||३७।। साक्षादेव दृश्यते तपोविशेषः, न दृश्यते जातिविशेषः कोऽपि । श्वपाकपुत्रं हरिकेशसाधु, यस्येदृशी ऋद्धिर्महानुभागा ||३७।। ११४ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy