SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ते पासिंआ खंडिअ कट्ठभूए, . विमण्णो विसण्णो अह माहणो सो | इसिं पसादेति सभारिआओ, हीलं च निंदं च खमाह भंते ||३०|| - ।। युग्मम् || अवहेठितपृष्टसदुत्तमाङ्गाः, प्रसारितबाहूकर्मचेष्टाः । प्रसारितान्यक्षीणि रूधिरं वमतः, उर्ध्वमुखान् निर्गतजिह्वानेत्रान् ।।२९।। तान् दृष्ट्वा खण्डिकान् काष्ठभूतान्, विमना विषण्णः अथ ब्राह्मणः सः । ऋषि प्रसादयति सभार्याको, हीला च निंदां च क्षमध्वं भदन्त ! ।।३०।। __।। युग्मम् ।। बालेहिं मूढेहिं अयाणएहिं, जं हीलिआ तस्स खमाह भंते । महप्पसाया इसिणो हवंति, न हु मुणी कोवपरा हवंति ||३१।। ११२ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy