SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ यथा स सामाजिकानां, कोष्ठागारः सुरक्षितः । नानाधान्यप्रतिपूर्णः, एवं भवति बहुश्रुतः ||२६|| जहा सा दुमाण पवरा, जंबू णाम सुंदसणा । अणाढिअस्स देवस्स, एवं भवइ बहुस्सुए ।। २७ ।। यथा सद्रुमाणां प्रवरा जम्बूर्नाम सुदर्शना । अनादृतस्य देवस्य, एवं भवति बहुश्रुतः ।।२७।। · जहा सा नईण परवा, सलिला सागरंगमा । सीआ नीलवंतप्पवहा एवं भवइ बहुस्सुए ||२८|| यथा सा नदीनां प्रवरा, सलिला सागरंगमा | शीता नीलवत्प्रवहा, एवं भवति बहुश्रुतः ।। २८ ।। जहा से नगाण पवरे, सुमहं मंदरे गीरी । नाणोसहिपज्जलिए, एवं भवइ बहुस्सुए ।। २९ ।। यथा सा नागानां प्रवरः, सुमहान् मन्दरो गिरिः । नानौषधिप्रज्वलितः एवं भवति बहुश्रुतः ।। २९ । । जहा से संयभुरमणे, उही अक्खओदए । नाणारयणपडिपुन्ने, एवं भवइ बहुस्सुए ||३०|| १०० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy