SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ यथा करेणुपरिकीर्ण, कुञ्जरः, षष्टिहायनः | बलवानिप्रतिहतः, एव भवति बहुश्रुत ।।१८।। जहा से तिक्खसिंगे, जायक्खंधे विरायइ । वसहे जूहाहिवइ, एवं भवइ बहुस्सुए ।।१९।। यथा स तीक्ष्णशृंङ्गो, जातस्कन्धो विराजते । वृषभो यूथाधिपतिः, एवं भवति बहुश्रुतः ।।१९।। जहा से तिक्खदाढे, उदग्गे दुप्पहंसए । सीहे मिआए परवे, एवं भवइ बहुस्सुए ।।२०।। यथा स तीक्ष्णदंष्ट्रः, उदग्रो दुष्प्रघर्षकः । सिंहो मृगाणां प्रवरः, भवति बहुश्रुतः ||२०|| जहा से वासुदेवे, संखचक्कगदाधरे | अप्पडिहयबले जोहे, एवं भवइ बहुस्सुए ।।२१।। यथा स वासुदेवः, शुङ्खचक्रगदाधरः | अप्रतिहतबलो योधः एवं भवति बहुश्रुतः ||२१।। जहा से चाउरंते, चक्कवट्टी महिड्ढिए । चउद्दसरयणाहिवई, एवं भवइ बहुस्सुए ।।२२।। ९८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy