SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ पइण्णवाई दुहिले, थद्धे लुद्धे अनिग्गहे | असंविभागी अचियत्ते, अविणीएत्ति वुच्चइ ।।९।। || चुतभिः कलापकम् ।। अथ चतुर्दशसु स्थानेषु, वर्तमानस्तु संयतः । अविनीत उच्यते स तु, निर्वाणं च न गच्छति ||६|| अभीक्ष्णं क्रोधी भवति, प्रबन्धं च प्रकरोति । मित्रायमाणो वमति, श्रुतं लब्ध्वा माद्यति ।।७।। अपि पापपरिक्षेपी, अपि मित्रेभ्यः कुप्यति । सुप्रियस्यापि मित्रस्य, रहसि भाषते पापकम् ।।८।। प्रतिज्ञावादी द्रुहिलः स्तब्धः लुब्धः अनिग्रहः | असंविभागि अप्रीतिकः अविनीत इत्युच्यते ।।९।। लापकम् ।। अह पन्नरसहिं ठाणेहिं, सुविणीएत्ति वुच्चई । नीआवित्ती अचवले, अमाई अकुऊहले ||१० ।। अप्पं च अहिक्खिवइ, पबन्धं च न कुब्बइ । मित्तिज्जमाणो भयई, सुअं लद्धं न मज्जइ ||११|| ९५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy