SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 51 योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनन्जय ॥ 52 संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । . तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥ 53 सांख्ययोगी पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोविन्दते फलम् ॥ 54 यत्सांख्यः प्राप्यते स्थानं तद्योगरपि गम्यते । एकं सांल्यं च योगं च यः पश्यति स पश्यति ॥ 20 ] गीता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004162
Book TitleGeeta Chayanika
Original Sutra AuthorN/A
AuthorKamalchand Sogani
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy